मध्याह्न

Sanskrit

Alternative scripts

Etymology

From मध्य (mádhya, mid, middle) +‎ अहन् (ahan, day).

Pronunciation

Noun

मध्याह्न • (madhyāhna) stemm

  1. midday, noon
  2. name of a pupil of शंकराचार्य (śaṃkarācārya) (Ṡaṃkar.)

Declension

Masculine a-stem declension of मध्याह्न
singular dual plural
nominative मध्याह्नः (madhyāhnaḥ) मध्याह्नौ (madhyāhnau)
मध्याह्ना¹ (madhyāhnā¹)
मध्याह्नाः (madhyāhnāḥ)
मध्याह्नासः¹ (madhyāhnāsaḥ¹)
accusative मध्याह्नम् (madhyāhnam) मध्याह्नौ (madhyāhnau)
मध्याह्ना¹ (madhyāhnā¹)
मध्याह्नान् (madhyāhnān)
instrumental मध्याह्नेन (madhyāhnena) मध्याह्नाभ्याम् (madhyāhnābhyām) मध्याह्नैः (madhyāhnaiḥ)
मध्याह्नेभिः¹ (madhyāhnebhiḥ¹)
dative मध्याह्नाय (madhyāhnāya) मध्याह्नाभ्याम् (madhyāhnābhyām) मध्याह्नेभ्यः (madhyāhnebhyaḥ)
ablative मध्याह्नात् (madhyāhnāt) मध्याह्नाभ्याम् (madhyāhnābhyām) मध्याह्नेभ्यः (madhyāhnebhyaḥ)
genitive मध्याह्नस्य (madhyāhnasya) मध्याह्नयोः (madhyāhnayoḥ) मध्याह्नानाम् (madhyāhnānām)
locative मध्याह्ने (madhyāhne) मध्याह्नयोः (madhyāhnayoḥ) मध्याह्नेषु (madhyāhneṣu)
vocative मध्याह्न (madhyāhna) मध्याह्नौ (madhyāhnau)
मध्याह्ना¹ (madhyāhnā¹)
मध्याह्नाः (madhyāhnāḥ)
मध्याह्नासः¹ (madhyāhnāsaḥ¹)
  • ¹Vedic

Descendants

References