शंकराचार्य

Sanskrit

Alternative scripts

Etymology

Compound of शंकर (śaṃkará) +‎ आचार्य (ācārya, teacher)

Pronunciation

Proper noun

शंकराचार्य • (śaṃkarā́chārya) stemm

  1. Adi Shankara

Declension

Masculine a-stem declension of शंकराचार्य
singular dual plural
nominative शंकराचार्यः (śaṃkarācāryaḥ) शंकराचार्यौ (śaṃkarācāryau)
शंकराचार्या¹ (śaṃkarācāryā¹)
शंकराचार्याः (śaṃkarācāryāḥ)
शंकराचार्यासः¹ (śaṃkarācāryāsaḥ¹)
accusative शंकराचार्यम् (śaṃkarācāryam) शंकराचार्यौ (śaṃkarācāryau)
शंकराचार्या¹ (śaṃkarācāryā¹)
शंकराचार्यान् (śaṃkarācāryān)
instrumental शंकराचार्येण (śaṃkarācāryeṇa) शंकराचार्याभ्याम् (śaṃkarācāryābhyām) शंकराचार्यैः (śaṃkarācāryaiḥ)
शंकराचार्येभिः¹ (śaṃkarācāryebhiḥ¹)
dative शंकराचार्याय (śaṃkarācāryāya) शंकराचार्याभ्याम् (śaṃkarācāryābhyām) शंकराचार्येभ्यः (śaṃkarācāryebhyaḥ)
ablative शंकराचार्यात् (śaṃkarācāryāt) शंकराचार्याभ्याम् (śaṃkarācāryābhyām) शंकराचार्येभ्यः (śaṃkarācāryebhyaḥ)
genitive शंकराचार्यस्य (śaṃkarācāryasya) शंकराचार्ययोः (śaṃkarācāryayoḥ) शंकराचार्याणाम् (śaṃkarācāryāṇām)
locative शंकराचार्ये (śaṃkarācārye) शंकराचार्ययोः (śaṃkarācāryayoḥ) शंकराचार्येषु (śaṃkarācāryeṣu)
vocative शंकराचार्य (śaṃkarācārya) शंकराचार्यौ (śaṃkarācāryau)
शंकराचार्या¹ (śaṃkarācāryā¹)
शंकराचार्याः (śaṃkarācāryāḥ)
शंकराचार्यासः¹ (śaṃkarācāryāsaḥ¹)
  • ¹Vedic