शंकर

Hindi

Etymology

Borrowed from Sanskrit शंकर (śaṃkara).

Pronunciation

  • (Delhi) IPA(key): /ʃəŋ.kəɾ/, [ʃɐ̃ŋ.kɐɾ]

Proper noun

शंकर • (śaṅkarm

  1. (Hinduism) Shiva
    Synonyms: शिव (śiv), महादेव (mahādev), शंभु (śambhu), रुद्र (rudra)
  2. a male given name, Shankar, from Sanskrit, of Hindu usage
    शंकर महादेवनśaṅkar mahādevanShankar Mahadevan

Declension

Declension of शंकर (masc cons-stem)
singular plural
direct शंकर
śaṅkar
शंकर
śaṅkar
oblique शंकर
śaṅkar
शंकरों
śaṅkarõ
vocative शंकर
śaṅkar
शंकरो
śaṅkaro

Konkani

Etymology

Borrowed from Sanskrit शंकर (śaṃkara).

Pronunciation

  • IPA(key): /ʃəŋ.kəːɾ/

Proper noun

शंकर • (śaṅkar) (Latin script Xencor, Kannada script ಶಂಕರ್)

  1. (Hinduism) Shiva
    Synonym: महादेव (mahādev)
  2. a male given name, Shankar, from Sanskrit

Marathi

Etymology

Borrowed from Sanskrit शंकर (śaṃkara).

Pronunciation

  • IPA(key): /ɕəŋ.kəɾ/

Proper noun

शंकर • (śaṅkarm

  1. (Hinduism) Shiva
    Synonym: महादेव (mahādev)
  2. a male given name, Shankar, from Sanskrit

Sanskrit

Alternative forms

Alternative scripts

Etymology

Compound of शम् (śam, auspiciously, fortunately) +‎ कर (kará, doer).

Pronunciation

Proper noun

शंकर • (śaṃkará) stemm

  1. the "maker of happiness"; an epithet of Rudra, a manifestation of Shiva
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.8.10:
      नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒
      námaḥ śaṃkarā́ya ca mayaskarā́ya ca námaḥ śivā́ya ca śivátarāya ca
      Homage to the maker of happiness, and to the maker of delight.
      Homage to the auspicious, and to the more auspicious.
  2. name of various authors and commentators, especially of Adi Shankara

Declension

Masculine a-stem declension of शंकर
singular dual plural
nominative शंकरः (śaṃkaráḥ) शंकरौ (śaṃkaraú)
शंकरा¹ (śaṃkarā́¹)
शंकराः (śaṃkarā́ḥ)
शंकरासः¹ (śaṃkarā́saḥ¹)
accusative शंकरम् (śaṃkarám) शंकरौ (śaṃkaraú)
शंकरा¹ (śaṃkarā́¹)
शंकरान् (śaṃkarā́n)
instrumental शंकरेण (śaṃkaréṇa) शंकराभ्याम् (śaṃkarā́bhyām) शंकरैः (śaṃkaraíḥ)
शंकरेभिः¹ (śaṃkarébhiḥ¹)
dative शंकराय (śaṃkarā́ya) शंकराभ्याम् (śaṃkarā́bhyām) शंकरेभ्यः (śaṃkarébhyaḥ)
ablative शंकरात् (śaṃkarā́t) शंकराभ्याम् (śaṃkarā́bhyām) शंकरेभ्यः (śaṃkarébhyaḥ)
genitive शंकरस्य (śaṃkarásya) शंकरयोः (śaṃkaráyoḥ) शंकराणाम् (śaṃkarā́ṇām)
locative शंकरे (śaṃkaré) शंकरयोः (śaṃkaráyoḥ) शंकरेषु (śaṃkaréṣu)
vocative शंकर (śáṃkara) शंकरौ (śáṃkarau)
शंकरा¹ (śáṃkarā¹)
शंकराः (śáṃkarāḥ)
शंकरासः¹ (śáṃkarāsaḥ¹)
  • ¹Vedic

Adjective

शंकर • (śaṃkará) stem

  1. causing prosperity, auspicious, beneficent.

Declension

Masculine a-stem declension of शंकर
singular dual plural
nominative शंकरः (śaṃkaráḥ) शंकरौ (śaṃkaraú)
शंकरा¹ (śaṃkarā́¹)
शंकराः (śaṃkarā́ḥ)
शंकरासः¹ (śaṃkarā́saḥ¹)
accusative शंकरम् (śaṃkarám) शंकरौ (śaṃkaraú)
शंकरा¹ (śaṃkarā́¹)
शंकरान् (śaṃkarā́n)
instrumental शंकरेण (śaṃkaréṇa) शंकराभ्याम् (śaṃkarā́bhyām) शंकरैः (śaṃkaraíḥ)
शंकरेभिः¹ (śaṃkarébhiḥ¹)
dative शंकराय (śaṃkarā́ya) शंकराभ्याम् (śaṃkarā́bhyām) शंकरेभ्यः (śaṃkarébhyaḥ)
ablative शंकरात् (śaṃkarā́t) शंकराभ्याम् (śaṃkarā́bhyām) शंकरेभ्यः (śaṃkarébhyaḥ)
genitive शंकरस्य (śaṃkarásya) शंकरयोः (śaṃkaráyoḥ) शंकराणाम् (śaṃkarā́ṇām)
locative शंकरे (śaṃkaré) शंकरयोः (śaṃkaráyoḥ) शंकरेषु (śaṃkaréṣu)
vocative शंकर (śáṃkara) शंकरौ (śáṃkarau)
शंकरा¹ (śáṃkarā¹)
शंकराः (śáṃkarāḥ)
शंकरासः¹ (śáṃkarāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of शंकरी
singular dual plural
nominative शंकरी (śaṃkarī́) शंकर्यौ (śaṃkaryaù)
शंकरी¹ (śaṃkarī́¹)
शंकर्यः (śaṃkaryàḥ)
शंकरीः¹ (śaṃkarī́ḥ¹)
accusative शंकरीम् (śaṃkarī́m) शंकर्यौ (śaṃkaryaù)
शंकरी¹ (śaṃkarī́¹)
शंकरीः (śaṃkarī́ḥ)
instrumental शंकर्या (śaṃkaryā́) शंकरीभ्याम् (śaṃkarī́bhyām) शंकरीभिः (śaṃkarī́bhiḥ)
dative शंकर्यै (śaṃkaryaí) शंकरीभ्याम् (śaṃkarī́bhyām) शंकरीभ्यः (śaṃkarī́bhyaḥ)
ablative शंकर्याः (śaṃkaryā́ḥ)
शंकर्यै² (śaṃkaryaí²)
शंकरीभ्याम् (śaṃkarī́bhyām) शंकरीभ्यः (śaṃkarī́bhyaḥ)
genitive शंकर्याः (śaṃkaryā́ḥ)
शंकर्यै² (śaṃkaryaí²)
शंकर्योः (śaṃkaryóḥ) शंकरीणाम् (śaṃkarī́ṇām)
locative शंकर्याम् (śaṃkaryā́m) शंकर्योः (śaṃkaryóḥ) शंकरीषु (śaṃkarī́ṣu)
vocative शंकरि (śáṃkari) शंकर्यौ (śáṃkaryau)
शंकरी¹ (śáṃkarī¹)
शंकर्यः (śáṃkaryaḥ)
शंकरीः¹ (śáṃkarīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of शंकरा
singular dual plural
nominative शंकरा (śaṃkarā́) शंकरे (śaṃkaré) शंकराः (śaṃkarā́ḥ)
accusative शंकराम् (śaṃkarā́m) शंकरे (śaṃkaré) शंकराः (śaṃkarā́ḥ)
instrumental शंकरया (śaṃkaráyā)
शंकरा¹ (śaṃkarā́¹)
शंकराभ्याम् (śaṃkarā́bhyām) शंकराभिः (śaṃkarā́bhiḥ)
dative शंकरायै (śaṃkarā́yai) शंकराभ्याम् (śaṃkarā́bhyām) शंकराभ्यः (śaṃkarā́bhyaḥ)
ablative शंकरायाः (śaṃkarā́yāḥ)
शंकरायै² (śaṃkarā́yai²)
शंकराभ्याम् (śaṃkarā́bhyām) शंकराभ्यः (śaṃkarā́bhyaḥ)
genitive शंकरायाः (śaṃkarā́yāḥ)
शंकरायै² (śaṃkarā́yai²)
शंकरयोः (śaṃkaráyoḥ) शंकराणाम् (śaṃkarā́ṇām)
locative शंकरायाम् (śaṃkarā́yām) शंकरयोः (śaṃkaráyoḥ) शंकरासु (śaṃkarā́su)
vocative शंकरे (śáṃkare) शंकरे (śáṃkare) शंकराः (śáṃkarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शंकर
singular dual plural
nominative शंकरम् (śaṃkarám) शंकरे (śaṃkaré) शंकराणि (śaṃkarā́ṇi)
शंकरा¹ (śaṃkarā́¹)
accusative शंकरम् (śaṃkarám) शंकरे (śaṃkaré) शंकराणि (śaṃkarā́ṇi)
शंकरा¹ (śaṃkarā́¹)
instrumental शंकरेण (śaṃkaréṇa) शंकराभ्याम् (śaṃkarā́bhyām) शंकरैः (śaṃkaraíḥ)
शंकरेभिः¹ (śaṃkarébhiḥ¹)
dative शंकराय (śaṃkarā́ya) शंकराभ्याम् (śaṃkarā́bhyām) शंकरेभ्यः (śaṃkarébhyaḥ)
ablative शंकरात् (śaṃkarā́t) शंकराभ्याम् (śaṃkarā́bhyām) शंकरेभ्यः (śaṃkarébhyaḥ)
genitive शंकरस्य (śaṃkarásya) शंकरयोः (śaṃkaráyoḥ) शंकराणाम् (śaṃkarā́ṇām)
locative शंकरे (śaṃkaré) शंकरयोः (śaṃkaráyoḥ) शंकरेषु (śaṃkaréṣu)
vocative शंकर (śáṃkara) शंकरे (śáṃkare) शंकराणि (śáṃkarāṇi)
शंकरा¹ (śáṃkarā¹)
  • ¹Vedic

Descendants

References