शङ्कर

Sanskrit

Alternative scripts

Pronunciation

Proper noun

शङ्कर • (śaṅkará) stemm

  1. alternative spelling of शंकर (śaṃkará)

Declension

Masculine a-stem declension of शङ्कर
singular dual plural
nominative शङ्करः (śaṅkaráḥ) शङ्करौ (śaṅkaraú)
शङ्करा¹ (śaṅkarā́¹)
शङ्कराः (śaṅkarā́ḥ)
शङ्करासः¹ (śaṅkarā́saḥ¹)
accusative शङ्करम् (śaṅkarám) शङ्करौ (śaṅkaraú)
शङ्करा¹ (śaṅkarā́¹)
शङ्करान् (śaṅkarā́n)
instrumental शङ्करेण (śaṅkaréṇa) शङ्कराभ्याम् (śaṅkarā́bhyām) शङ्करैः (śaṅkaraíḥ)
शङ्करेभिः¹ (śaṅkarébhiḥ¹)
dative शङ्कराय (śaṅkarā́ya) शङ्कराभ्याम् (śaṅkarā́bhyām) शङ्करेभ्यः (śaṅkarébhyaḥ)
ablative शङ्करात् (śaṅkarā́t) शङ्कराभ्याम् (śaṅkarā́bhyām) शङ्करेभ्यः (śaṅkarébhyaḥ)
genitive शङ्करस्य (śaṅkarásya) शङ्करयोः (śaṅkaráyoḥ) शङ्कराणाम् (śaṅkarā́ṇām)
locative शङ्करे (śaṅkaré) शङ्करयोः (śaṅkaráyoḥ) शङ्करेषु (śaṅkaréṣu)
vocative शङ्कर (śáṅkara) शङ्करौ (śáṅkarau)
शङ्करा¹ (śáṅkarā¹)
शङ्कराः (śáṅkarāḥ)
शङ्करासः¹ (śáṅkarāsaḥ¹)
  • ¹Vedic

Adjective

शङ्कर • (śaṅkará) stem

  1. alternative spelling of शंकर (śaṃkará)