मन्त्रालय

Sanskrit

Etymology

मन्त्रिन् (mantrin) +‎ आलय (ālaya).

Pronunciation

Noun

मन्त्रालय • (mantrālaya) stemn or m

  1. (New Sanskrit) ministry
    • विश्वस्य वृत्तान्तम् [viśvasya vṛttāntam] (1 November 2017) “सेवानिवृत्त रेलकर्मचारीणां कृते लाभः [sevānivṛtta relakarmacārīṇāṃ kṛte lābhaḥ]”, in विश्वस्य व्रित्तान्तं [viśvasya vrittāntaṃ]
      भारतीय रेलमन्त्रालयेन विभागीयमंडलेषु विशेषाधिकारः प्रदत्तः।
      bhāratīya relamantrālayena vibhāgīyamaṃḍaleṣu viśeṣādhikāraḥ pradattaḥ.
      (please add an English translation of this quotation)

Declension

Neuter a-stem declension of मन्त्रालय
singular dual plural
nominative मन्त्रालयम् (mantrālayam) मन्त्रालये (mantrālaye) मन्त्रालयानि (mantrālayāni)
accusative मन्त्रालयम् (mantrālayam) मन्त्रालये (mantrālaye) मन्त्रालयानि (mantrālayāni)
instrumental मन्त्रालयेन (mantrālayena) मन्त्रालयाभ्याम् (mantrālayābhyām) मन्त्रालयैः (mantrālayaiḥ)
dative मन्त्रालयाय (mantrālayāya) मन्त्रालयाभ्याम् (mantrālayābhyām) मन्त्रालयेभ्यः (mantrālayebhyaḥ)
ablative मन्त्रालयात् (mantrālayāt) मन्त्रालयाभ्याम् (mantrālayābhyām) मन्त्रालयेभ्यः (mantrālayebhyaḥ)
genitive मन्त्रालयस्य (mantrālayasya) मन्त्रालययोः (mantrālayayoḥ) मन्त्रालयानाम् (mantrālayānām)
locative मन्त्रालये (mantrālaye) मन्त्रालययोः (mantrālayayoḥ) मन्त्रालयेषु (mantrālayeṣu)
vocative मन्त्रालय (mantrālaya) मन्त्रालये (mantrālaye) मन्त्रालयानि (mantrālayāni)
Masculine a-stem declension of मन्त्रालय
singular dual plural
nominative मन्त्रालयः (mantrālayaḥ) मन्त्रालयौ (mantrālayau) मन्त्रालयाः (mantrālayāḥ)
accusative मन्त्रालयम् (mantrālayam) मन्त्रालयौ (mantrālayau) मन्त्रालयान् (mantrālayān)
instrumental मन्त्रालयेन (mantrālayena) मन्त्रालयाभ्याम् (mantrālayābhyām) मन्त्रालयैः (mantrālayaiḥ)
dative मन्त्रालयाय (mantrālayāya) मन्त्रालयाभ्याम् (mantrālayābhyām) मन्त्रालयेभ्यः (mantrālayebhyaḥ)
ablative मन्त्रालयात् (mantrālayāt) मन्त्रालयाभ्याम् (mantrālayābhyām) मन्त्रालयेभ्यः (mantrālayebhyaḥ)
genitive मन्त्रालयस्य (mantrālayasya) मन्त्रालययोः (mantrālayayoḥ) मन्त्रालयानाम् (mantrālayānām)
locative मन्त्रालये (mantrālaye) मन्त्रालययोः (mantrālayayoḥ) मन्त्रालयेषु (mantrālayeṣu)
vocative मन्त्रालय (mantrālaya) मन्त्रालयौ (mantrālayau) मन्त्रालयाः (mantrālayāḥ)