मलिन

See also: मालिन, मालिनी, मालिन्, मलिनी, and मलिना

Hindi

Etymology

Learned borrowing from Sanskrit मलिन (malina).

Pronunciation

  • (Delhi) IPA(key): /mə.lɪn/, [mɐ.lɪ̃n]

Adjective

मलिन • (malin) (indeclinable, Urdu spelling مَلِن)

  1. dirty, filthy, foul, impure, soiled, unclean
  2. tarnished, stained, sullied, tainted, rusty, polluted, depraved, sinful, bad, vile, vicious
  3. black, dark, obscure, obscured, beclouded
  4. dull, dim

References

Sanskrit

Alternative scripts

Etymology

From मल (mála, dirt).

Pronunciation

Adjective

मलिन • (malina) stem

  1. dirty, filthy, impure, soiled, tarnished
  2. of a dark colour, gray, dark gray, black

Declension

Masculine a-stem declension of मलिन
singular dual plural
nominative मलिनः (malinaḥ) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
accusative मलिनम् (malinam) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनान् (malinān)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
vocative मलिन (malina) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मलिना
singular dual plural
nominative मलिना (malinā) मलिने (maline) मलिनाः (malināḥ)
accusative मलिनाम् (malinām) मलिने (maline) मलिनाः (malināḥ)
instrumental मलिनया (malinayā)
मलिना¹ (malinā¹)
मलिनाभ्याम् (malinābhyām) मलिनाभिः (malinābhiḥ)
dative मलिनायै (malināyai) मलिनाभ्याम् (malinābhyām) मलिनाभ्यः (malinābhyaḥ)
ablative मलिनायाः (malināyāḥ)
मलिनायै² (malināyai²)
मलिनाभ्याम् (malinābhyām) मलिनाभ्यः (malinābhyaḥ)
genitive मलिनायाः (malināyāḥ)
मलिनायै² (malināyai²)
मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिनायाम् (malināyām) मलिनयोः (malinayoḥ) मलिनासु (malināsu)
vocative मलिने (maline) मलिने (maline) मलिनाः (malināḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मलिन
singular dual plural
nominative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
accusative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
vocative मलिन (malina) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
  • ¹Vedic

Noun

मलिन • (malina) stemm

  1. a religious mendicant wearing dirty clothes
  2. name of a son of taṃsu

Declension

Masculine a-stem declension of मलिन
singular dual plural
nominative मलिनः (malinaḥ) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
accusative मलिनम् (malinam) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनान् (malinān)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
vocative मलिन (malina) मलिनौ (malinau)
मलिना¹ (malinā¹)
मलिनाः (malināḥ)
मलिनासः¹ (malināsaḥ¹)
  • ¹Vedic

Noun

मलिन • (malina) stemn

  1. a vile or bad action
  2. buttermilk
  3. water
  4. borax

Declension

Neuter a-stem declension of मलिन
singular dual plural
nominative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
accusative मलिनम् (malinam) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
instrumental मलिनेन (malinena) मलिनाभ्याम् (malinābhyām) मलिनैः (malinaiḥ)
मलिनेभिः¹ (malinebhiḥ¹)
dative मलिनाय (malināya) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
ablative मलिनात् (malināt) मलिनाभ्याम् (malinābhyām) मलिनेभ्यः (malinebhyaḥ)
genitive मलिनस्य (malinasya) मलिनयोः (malinayoḥ) मलिनानाम् (malinānām)
locative मलिने (maline) मलिनयोः (malinayoḥ) मलिनेषु (malineṣu)
vocative मलिन (malina) मलिने (maline) मलिनानि (malināni)
मलिना¹ (malinā¹)
  • ¹Vedic

References