मल्लि

Sanskrit

Alternative forms

Alternative scripts

Pronunciation

Etymology 1

Borrowed from Dravidian; compare Malayalam മല്ലി (malli), മുല്ല (mulla), Tamil மல்லி (malli), Telugu మల్లి (malli).

Noun

मल्लि • (malli) stemf

  1. a kind of jasmine, Jasminum sambac
  2. a Jain saint
  3. a kind of agallochum
Declension
Feminine i-stem declension of मल्लि
singular dual plural
nominative मल्लिः (malliḥ) मल्ली (mallī) मल्लयः (mallayaḥ)
accusative मल्लिम् (mallim) मल्ली (mallī) मल्लीः (mallīḥ)
instrumental मल्ल्या (mallyā)
मल्ली¹ (mallī¹)
मल्लिभ्याम् (mallibhyām) मल्लिभिः (mallibhiḥ)
dative मल्लये (mallaye)
मल्ल्यै² (mallyai²)
मल्ली¹ (mallī¹)
मल्लिभ्याम् (mallibhyām) मल्लिभ्यः (mallibhyaḥ)
ablative मल्लेः (malleḥ)
मल्ल्याः² (mallyāḥ²)
मल्ल्यै³ (mallyai³)
मल्लिभ्याम् (mallibhyām) मल्लिभ्यः (mallibhyaḥ)
genitive मल्लेः (malleḥ)
मल्ल्याः² (mallyāḥ²)
मल्ल्यै³ (mallyai³)
मल्ल्योः (mallyoḥ) मल्लीनाम् (mallīnām)
locative मल्लौ (mallau)
मल्ल्याम्² (mallyām²)
मल्ला¹ (mallā¹)
मल्ल्योः (mallyoḥ) मल्लिषु (malliṣu)
vocative मल्ले (malle) मल्ली (mallī) मल्लयः (mallayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Derived terms

Etymology 2

Compare मलि (mali).

Noun

मल्लि • (malli) stemm

  1. the act of having, holding, possessing
Declension
Masculine i-stem declension of मल्लि
singular dual plural
nominative मल्लिः (malliḥ) मल्ली (mallī) मल्लयः (mallayaḥ)
accusative मल्लिम् (mallim) मल्ली (mallī) मल्लीन् (mallīn)
instrumental मल्लिना (mallinā)
मल्ल्या¹ (mallyā¹)
मल्लिभ्याम् (mallibhyām) मल्लिभिः (mallibhiḥ)
dative मल्लये (mallaye) मल्लिभ्याम् (mallibhyām) मल्लिभ्यः (mallibhyaḥ)
ablative मल्लेः (malleḥ) मल्लिभ्याम् (mallibhyām) मल्लिभ्यः (mallibhyaḥ)
genitive मल्लेः (malleḥ) मल्ल्योः (mallyoḥ) मल्लीनाम् (mallīnām)
locative मल्लौ (mallau)
मल्ला¹ (mallā¹)
मल्ल्योः (mallyoḥ) मल्लिषु (malliṣu)
vocative मल्ले (malle) मल्ली (mallī) मल्लयः (mallayaḥ)
  • ¹Vedic

References

  • Monier Williams (1899) “मल्लि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 793/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 393