मषी

Sanskrit

Alternative scripts

Pronunciation

Noun

मषी • (maṣī) stemf

  1. alternative form of मषि (maṣi)

Declension

Feminine ī-stem declension of मषी
singular dual plural
nominative मषी (maṣī) मष्यौ (maṣyau)
मषी¹ (maṣī¹)
मष्यः (maṣyaḥ)
मषीः¹ (maṣīḥ¹)
accusative मषीम् (maṣīm) मष्यौ (maṣyau)
मषी¹ (maṣī¹)
मषीः (maṣīḥ)
instrumental मष्या (maṣyā) मषीभ्याम् (maṣībhyām) मषीभिः (maṣībhiḥ)
dative मष्यै (maṣyai) मषीभ्याम् (maṣībhyām) मषीभ्यः (maṣībhyaḥ)
ablative मष्याः (maṣyāḥ)
मष्यै² (maṣyai²)
मषीभ्याम् (maṣībhyām) मषीभ्यः (maṣībhyaḥ)
genitive मष्याः (maṣyāḥ)
मष्यै² (maṣyai²)
मष्योः (maṣyoḥ) मषीणाम् (maṣīṇām)
locative मष्याम् (maṣyām) मष्योः (maṣyoḥ) मषीषु (maṣīṣu)
vocative मषि (maṣi) मष्यौ (maṣyau)
मषी¹ (maṣī¹)
मष्यः (maṣyaḥ)
मषीः¹ (maṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms