महत्

Sanskrit

Alternative forms

Alternative scripts

Etymology

    From Proto-Indo-Iranian *maȷ́ʰā́ (big, great), from Proto-Indo-European *méǵh₂s (idem).[1] Cognate with Middle Persian ms (meh), Ancient Greek μέγας (mégas), Armenian մեծ (mec), Latin magnus, English much.

    Pronunciation

    Adjective

    महत् • (mahát) stem (comparative महीयस्, superlative महिष्ठ)

    1. great, large, big, huge, ample, extensive, long, abundant
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.114.7:
        मा नो॑ म॒हान्त॑म् उ॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तम् उ॒त मा न॑ उक्षि॒तम् ।
        मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास् त॒न्वो॑ रुद्र रीरिषः ॥
        mā́ no mahā́ntam utá mā́ no arbhakáṃ mā́ na úkṣantam utá mā́ na ukṣitám.
        mā́ no vadhīḥ pitáraṃ mótá mātáraṃ mā́ naḥ priyā́s tanvò rudra rīriṣaḥ.
        O Rudra, harm not either great or small among us, harm not the growing boy, harm not the full-grown man.
        Slay not a sire among us, slay no mother here, and do not harm our own dear bodies, O Rudra.

    Declension

    Masculine at-stem declension of महत्
    singular dual plural
    nominative महान् (mahā́n) महान्तौ (mahā́ntau)
    महान्ता¹ (mahā́ntā¹)
    महान्तः (mahā́ntaḥ)
    accusative महान्तम् (mahā́ntam)
    महत्² (mahat²)
    महान्तौ (mahā́ntau)
    महान्ता¹ (mahā́ntā¹)
    महतः (mahatáḥ)
    instrumental महता (mahatā́) महद्भ्याम् (mahádbhyām) महद्भिः (mahádbhiḥ)
    dative महते (mahaté) महद्भ्याम् (mahádbhyām) महद्भ्यः (mahádbhyaḥ)
    ablative महतः (mahatáḥ) महद्भ्याम् (mahádbhyām) महद्भ्यः (mahádbhyaḥ)
    genitive महतः (mahatáḥ) महतोः (mahatóḥ) महताम् (mahatā́m)
    locative महति (mahatí) महतोः (mahatóḥ) महत्सु (mahátsu)
    vocative महान् (máhān) महान्तौ (máhāntau)
    महान्ता¹ (máhāntā¹)
    महान्तः (máhāntaḥ)
    • ¹Vedic, ²Epic
    Feminine ī-stem declension of महती
    singular dual plural
    nominative महती (mahatī́) महत्यौ (mahatyaù)
    महती¹ (mahatī́¹)
    महत्यः (mahatyàḥ)
    महतीः¹ (mahatī́ḥ¹)
    accusative महतीम् (mahatī́m) महत्यौ (mahatyaù)
    महती¹ (mahatī́¹)
    महतीः (mahatī́ḥ)
    instrumental महत्या (mahatyā́) महतीभ्याम् (mahatī́bhyām) महतीभिः (mahatī́bhiḥ)
    dative महत्यै (mahatyaí) महतीभ्याम् (mahatī́bhyām) महतीभ्यः (mahatī́bhyaḥ)
    ablative महत्याः (mahatyā́ḥ)
    महत्यै² (mahatyaí²)
    महतीभ्याम् (mahatī́bhyām) महतीभ्यः (mahatī́bhyaḥ)
    genitive महत्याः (mahatyā́ḥ)
    महत्यै² (mahatyaí²)
    महत्योः (mahatyóḥ) महतीनाम् (mahatī́nām)
    locative महत्याम् (mahatyā́m) महत्योः (mahatyóḥ) महतीषु (mahatī́ṣu)
    vocative महति (máhati) महत्यौ (máhatyau)
    महती¹ (máhatī¹)
    महत्यः (máhatyaḥ)
    महतीः¹ (máhatīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter at-stem declension of महत्
    singular dual plural
    nominative महत् (mahát) महन्ती (mahántī) महान्ति (mahā́nti)
    accusative महत् (mahát) महन्ती (mahántī) महान्ति (mahā́nti)
    instrumental महता (mahatā́) महद्भ्याम् (mahádbhyām) महद्भिः (mahádbhiḥ)
    dative महते (mahaté) महद्भ्याम् (mahádbhyām) महद्भ्यः (mahádbhyaḥ)
    ablative महतः (mahatáḥ) महद्भ्याम् (mahádbhyām) महद्भ्यः (mahádbhyaḥ)
    genitive महतः (mahatáḥ) महतोः (mahatóḥ) महताम् (mahatā́m)
    locative महति (mahatí) महतोः (mahatóḥ) महत्सु (mahátsu)
    vocative महत् (máhat) महन्ती (máhantī) महान्ति (máhānti)

    Descendants

    • Assamese: মা- (ma-)
    • Assamese: মহা (moha)
    • Bengali: মহা (moha)
    • Indonesian: maha
    • Malay: maha
    • Pali: mahant

    References

    1. ^ Mayrhofer, Manfred (1996) “mahā́nt- (line 2: mahát)”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 337-339

    Further reading