महीयस्

Sanskrit

Alternative scripts

Etymology

From महत् (mahát, great) +‎ -ईयस् (-īyas).

Pronunciation

Adjective

महीयस् • (mahīyas)

  1. comparative degree of महत् (mahát): greater, larger

Declension

Masculine as-stem declension of महीयस्
singular dual plural
nominative महीयान् (mahīyān) महीयांसौ (mahīyāṃsau)
महीयांसा¹ (mahīyāṃsā¹)
महीयांसः (mahīyāṃsaḥ)
accusative महीयांसम् (mahīyāṃsam) महीयांसौ (mahīyāṃsau)
महीयांसा¹ (mahīyāṃsā¹)
महीयसः (mahīyasaḥ)
instrumental महीयसा (mahīyasā) महीयोभ्याम् (mahīyobhyām) महीयोभिः (mahīyobhiḥ)
dative महीयसे (mahīyase) महीयोभ्याम् (mahīyobhyām) महीयोभ्यः (mahīyobhyaḥ)
ablative महीयसः (mahīyasaḥ) महीयोभ्याम् (mahīyobhyām) महीयोभ्यः (mahīyobhyaḥ)
genitive महीयसः (mahīyasaḥ) महीयसोः (mahīyasoḥ) महीयसाम् (mahīyasām)
locative महीयसि (mahīyasi) महीयसोः (mahīyasoḥ) महीयःसु (mahīyaḥsu)
vocative महीयन् (mahīyan)
महीयः² (mahīyaḥ²)
महीयांसौ (mahīyāṃsau)
महीयांसा¹ (mahīyāṃsā¹)
महीयांसः (mahīyāṃsaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of महीयसी
singular dual plural
nominative महीयसी (mahīyasī) महीयस्यौ (mahīyasyau)
महीयसी¹ (mahīyasī¹)
महीयस्यः (mahīyasyaḥ)
महीयसीः¹ (mahīyasīḥ¹)
accusative महीयसीम् (mahīyasīm) महीयस्यौ (mahīyasyau)
महीयसी¹ (mahīyasī¹)
महीयसीः (mahīyasīḥ)
instrumental महीयस्या (mahīyasyā) महीयसीभ्याम् (mahīyasībhyām) महीयसीभिः (mahīyasībhiḥ)
dative महीयस्यै (mahīyasyai) महीयसीभ्याम् (mahīyasībhyām) महीयसीभ्यः (mahīyasībhyaḥ)
ablative महीयस्याः (mahīyasyāḥ)
महीयस्यै² (mahīyasyai²)
महीयसीभ्याम् (mahīyasībhyām) महीयसीभ्यः (mahīyasībhyaḥ)
genitive महीयस्याः (mahīyasyāḥ)
महीयस्यै² (mahīyasyai²)
महीयस्योः (mahīyasyoḥ) महीयसीनाम् (mahīyasīnām)
locative महीयस्याम् (mahīyasyām) महीयस्योः (mahīyasyoḥ) महीयसीषु (mahīyasīṣu)
vocative महीयसि (mahīyasi) महीयस्यौ (mahīyasyau)
महीयसी¹ (mahīyasī¹)
महीयस्यः (mahīyasyaḥ)
महीयसीः¹ (mahīyasīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of महीयस्
singular dual plural
nominative महीयः (mahīyaḥ) महीयसी (mahīyasī) महीयांसि (mahīyāṃsi)
accusative महीयः (mahīyaḥ) महीयसी (mahīyasī) महीयांसि (mahīyāṃsi)
instrumental महीयसा (mahīyasā) महीयोभ्याम् (mahīyobhyām) महीयोभिः (mahīyobhiḥ)
dative महीयसे (mahīyase) महीयोभ्याम् (mahīyobhyām) महीयोभ्यः (mahīyobhyaḥ)
ablative महीयसः (mahīyasaḥ) महीयोभ्याम् (mahīyobhyām) महीयोभ्यः (mahīyobhyaḥ)
genitive महीयसः (mahīyasaḥ) महीयसोः (mahīyasoḥ) महीयसाम् (mahīyasām)
locative महीयसि (mahīyasi) महीयसोः (mahīyasoḥ) महीयःसु (mahīyaḥsu)
vocative महीयः (mahīyaḥ) महीयसी (mahīyasī) महीयांसि (mahīyāṃsi)

References