महाकवि

Sanskrit

Etymology

महत् (mahat, great) +‎ कवि (kavi, poet)

Pronunciation

Noun

महाकवि • (mahākavi) stemm

  1. great poet, classical poet
  2. name of Śukra (Cat.)

Declension

Masculine i-stem declension of महाकवि
singular dual plural
nominative महाकविः (mahākaviḥ) महाकवी (mahākavī) महाकवयः (mahākavayaḥ)
accusative महाकविम् (mahākavim) महाकवी (mahākavī) महाकवीन् (mahākavīn)
instrumental महाकविना (mahākavinā) महाकविभ्याम् (mahākavibhyām) महाकविभिः (mahākavibhiḥ)
dative महाकवये (mahākavaye) महाकविभ्याम् (mahākavibhyām) महाकविभ्यः (mahākavibhyaḥ)
ablative महाकवेः (mahākaveḥ) महाकविभ्याम् (mahākavibhyām) महाकविभ्यः (mahākavibhyaḥ)
genitive महाकवेः (mahākaveḥ) महाकव्योः (mahākavyoḥ) महाकवीनाम् (mahākavīnām)
locative महाकवौ (mahākavau) महाकव्योः (mahākavyoḥ) महाकविषु (mahākaviṣu)
vocative महाकवे (mahākave) महाकवी (mahākavī) महाकवयः (mahākavayaḥ)

Descendants

  • Tamil: மகாகவி (makākavi)

References