माण्डलिक

Hindi

Pronunciation

  • (Delhi) IPA(key): /mɑːɳ.ɖə.lɪk/, [mä̃ːɳ.ɖɐ.lɪk]

Adjective

माण्डलिक • (māṇḍalik) (indeclinable)

  1. alternative spelling of मांडलिक (māṇḍalik)

Noun

माण्डलिक • (māṇḍalikm

  1. alternative spelling of मांडलिक (māṇḍalik, governor of a province)

Declension

Declension of माण्डलिक (masc cons-stem)
singular plural
direct माण्डलिक
māṇḍalik
माण्डलिक
māṇḍalik
oblique माण्डलिक
māṇḍalik
माण्डलिकों
māṇḍalikõ
vocative माण्डलिक
māṇḍalik
माण्डलिको
māṇḍaliko

Sanskrit

Alternative scripts

Etymology

From मण्डल (maṇḍala) +‎ -इक (-ika).

Pronunciation

Adjective

माण्डलिक • (māṇḍalika) stem

  1. relating to a province
  2. ruling a province

Declension

Masculine a-stem declension of माण्डलिक
singular dual plural
nominative माण्डलिकः (māṇḍalikaḥ) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
accusative माण्डलिकम् (māṇḍalikam) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकान् (māṇḍalikān)
instrumental माण्डलिकेन (māṇḍalikena) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकैः (māṇḍalikaiḥ)
माण्डलिकेभिः¹ (māṇḍalikebhiḥ¹)
dative माण्डलिकाय (māṇḍalikāya) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
ablative माण्डलिकात् (māṇḍalikāt) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
genitive माण्डलिकस्य (māṇḍalikasya) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकानाम् (māṇḍalikānām)
locative माण्डलिके (māṇḍalike) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकेषु (māṇḍalikeṣu)
vocative माण्डलिक (māṇḍalika) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of माण्डलिकी
singular dual plural
nominative माण्डलिकी (māṇḍalikī) माण्डलिक्यौ (māṇḍalikyau)
माण्डलिकी¹ (māṇḍalikī¹)
माण्डलिक्यः (māṇḍalikyaḥ)
माण्डलिकीः¹ (māṇḍalikīḥ¹)
accusative माण्डलिकीम् (māṇḍalikīm) माण्डलिक्यौ (māṇḍalikyau)
माण्डलिकी¹ (māṇḍalikī¹)
माण्डलिकीः (māṇḍalikīḥ)
instrumental माण्डलिक्या (māṇḍalikyā) माण्डलिकीभ्याम् (māṇḍalikībhyām) माण्डलिकीभिः (māṇḍalikībhiḥ)
dative माण्डलिक्यै (māṇḍalikyai) माण्डलिकीभ्याम् (māṇḍalikībhyām) माण्डलिकीभ्यः (māṇḍalikībhyaḥ)
ablative माण्डलिक्याः (māṇḍalikyāḥ)
माण्डलिक्यै² (māṇḍalikyai²)
माण्डलिकीभ्याम् (māṇḍalikībhyām) माण्डलिकीभ्यः (māṇḍalikībhyaḥ)
genitive माण्डलिक्याः (māṇḍalikyāḥ)
माण्डलिक्यै² (māṇḍalikyai²)
माण्डलिक्योः (māṇḍalikyoḥ) माण्डलिकीनाम् (māṇḍalikīnām)
locative माण्डलिक्याम् (māṇḍalikyām) माण्डलिक्योः (māṇḍalikyoḥ) माण्डलिकीषु (māṇḍalikīṣu)
vocative माण्डलिकि (māṇḍaliki) माण्डलिक्यौ (māṇḍalikyau)
माण्डलिकी¹ (māṇḍalikī¹)
माण्डलिक्यः (māṇḍalikyaḥ)
माण्डलिकीः¹ (māṇḍalikīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माण्डलिक
singular dual plural
nominative माण्डलिकम् (māṇḍalikam) माण्डलिके (māṇḍalike) माण्डलिकानि (māṇḍalikāni)
माण्डलिका¹ (māṇḍalikā¹)
accusative माण्डलिकम् (māṇḍalikam) माण्डलिके (māṇḍalike) माण्डलिकानि (māṇḍalikāni)
माण्डलिका¹ (māṇḍalikā¹)
instrumental माण्डलिकेन (māṇḍalikena) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकैः (māṇḍalikaiḥ)
माण्डलिकेभिः¹ (māṇḍalikebhiḥ¹)
dative माण्डलिकाय (māṇḍalikāya) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
ablative माण्डलिकात् (māṇḍalikāt) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
genitive माण्डलिकस्य (māṇḍalikasya) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकानाम् (māṇḍalikānām)
locative माण्डलिके (māṇḍalike) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकेषु (māṇḍalikeṣu)
vocative माण्डलिक (māṇḍalika) माण्डलिके (māṇḍalike) माण्डलिकानि (māṇḍalikāni)
माण्डलिका¹ (māṇḍalikā¹)
  • ¹Vedic

Noun

माण्डलिक • (māṇḍalika) stemm

  1. governor of a province

Declension

Masculine a-stem declension of माण्डलिक
singular dual plural
nominative माण्डलिकः (māṇḍalikaḥ) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
accusative माण्डलिकम् (māṇḍalikam) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकान् (māṇḍalikān)
instrumental माण्डलिकेन (māṇḍalikena) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकैः (māṇḍalikaiḥ)
माण्डलिकेभिः¹ (māṇḍalikebhiḥ¹)
dative माण्डलिकाय (māṇḍalikāya) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
ablative माण्डलिकात् (māṇḍalikāt) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
genitive माण्डलिकस्य (māṇḍalikasya) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकानाम् (māṇḍalikānām)
locative माण्डलिके (māṇḍalike) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकेषु (māṇḍalikeṣu)
vocative माण्डलिक (māṇḍalika) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: मांडलिक (māṇḍlik) (learned)
  • Indonesian: mandalika (learned)

References