मायिन्

Sanskrit

Alternative scripts

Etymology

From माया (māyā́, illusion) +‎ -इन् (-in, possessing).

Pronunciation

Adjective

मायिन् • (māyín) stem

  1. deceptive, guileful, illusory, skilled in enchantment (RV., AV., ŚvetUp.)
  2. subject to illusion (BhP.)

Declension

Masculine in-stem declension of मायिन्
singular dual plural
nominative मायी (māyī́) मायिनौ (māyínau)
मायिना¹ (māyínā¹)
मायिनः (māyínaḥ)
accusative मायिनम् (māyínam) मायिनौ (māyínau)
मायिना¹ (māyínā¹)
मायिनः (māyínaḥ)
instrumental मायिना (māyínā) मायिभ्याम् (māyíbhyām) मायिभिः (māyíbhiḥ)
dative मायिने (māyíne) मायिभ्याम् (māyíbhyām) मायिभ्यः (māyíbhyaḥ)
ablative मायिनः (māyínaḥ) मायिभ्याम् (māyíbhyām) मायिभ्यः (māyíbhyaḥ)
genitive मायिनः (māyínaḥ) मायिनोः (māyínoḥ) मायिनाम् (māyínām)
locative मायिनि (māyíni) मायिनोः (māyínoḥ) मायिषु (māyíṣu)
vocative मायिन् (mā́yin) मायिनौ (mā́yinau)
मायिना¹ (mā́yinā¹)
मायिनः (mā́yinaḥ)
  • ¹Vedic
Feminine ī-stem declension of मायिनी
singular dual plural
nominative मायिनी (māyínī) मायिन्यौ (māyínyau)
मायिनी¹ (māyínī¹)
मायिन्यः (māyínyaḥ)
मायिनीः¹ (māyínīḥ¹)
accusative मायिनीम् (māyínīm) मायिन्यौ (māyínyau)
मायिनी¹ (māyínī¹)
मायिनीः (māyínīḥ)
instrumental मायिन्या (māyínyā) मायिनीभ्याम् (māyínībhyām) मायिनीभिः (māyínībhiḥ)
dative मायिन्यै (māyínyai) मायिनीभ्याम् (māyínībhyām) मायिनीभ्यः (māyínībhyaḥ)
ablative मायिन्याः (māyínyāḥ)
मायिन्यै² (māyínyai²)
मायिनीभ्याम् (māyínībhyām) मायिनीभ्यः (māyínībhyaḥ)
genitive मायिन्याः (māyínyāḥ)
मायिन्यै² (māyínyai²)
मायिन्योः (māyínyoḥ) मायिनीनाम् (māyínīnām)
locative मायिन्याम् (māyínyām) मायिन्योः (māyínyoḥ) मायिनीषु (māyínīṣu)
vocative मायिनि (mā́yini) मायिन्यौ (mā́yinyau)
मायिनी¹ (mā́yinī¹)
मायिन्यः (mā́yinyaḥ)
मायिनीः¹ (mā́yinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of मायिन्
singular dual plural
nominative मायि (māyí) मायिनी (māyínī) मायीनि (māyī́ni)
accusative मायि (māyí) मायिनी (māyínī) मायीनि (māyī́ni)
instrumental मायिना (māyínā) मायिभ्याम् (māyíbhyām) मायिभिः (māyíbhiḥ)
dative मायिने (māyíne) मायिभ्याम् (māyíbhyām) मायिभ्यः (māyíbhyaḥ)
ablative मायिनः (māyínaḥ) मायिभ्याम् (māyíbhyām) मायिभ्यः (māyíbhyaḥ)
genitive मायिनः (māyínaḥ) मायिनोः (māyínoḥ) मायिनाम् (māyínām)
locative मायिनि (māyíni) मायिनोः (māyínoḥ) मायिषु (māyíṣu)
vocative मायि (mā́yi)
मायिन् (mā́yin)
मायिनी (mā́yinī) मायीनि (mā́yīni)

Noun

मायिन् • (māyin) stemm

  1. magician, juggler (Kathās.)
  2. trickster, cheat (W.)

Proper noun

मायिन् • (māyin) stemm

  1. an epithet of various gods (L.)
    1. of Brahmā
    2. of Shiva
    3. of Vishnu
    4. of Kāma

Noun

मायिन् • (māyin) stemn

  1. magic (BhP.)
  2. gallnut (L.)

References