मिथ्यापूर्ण

Sanskrit

Alternative scripts

Etymology

Compound of मिथ्या (mithyā, illusion) +‎ पूर्ण (purṇá, full)

Pronunciation

Adjective

मिथ्यापूर्ण • (mithyāpurṇá) stem

  1. full with illusion

Declension

Masculine a-stem declension of मिथ्यापुर्ण
singular dual plural
nominative मिथ्यापुर्णः (mithyāpurṇáḥ) मिथ्यापुर्णौ (mithyāpurṇaú)
मिथ्यापुर्णा¹ (mithyāpurṇā́¹)
मिथ्यापुर्णाः (mithyāpurṇā́ḥ)
मिथ्यापुर्णासः¹ (mithyāpurṇā́saḥ¹)
accusative मिथ्यापुर्णम् (mithyāpurṇám) मिथ्यापुर्णौ (mithyāpurṇaú)
मिथ्यापुर्णा¹ (mithyāpurṇā́¹)
मिथ्यापुर्णान् (mithyāpurṇā́n)
instrumental मिथ्यापुर्णेन (mithyāpurṇéna) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णैः (mithyāpurṇaíḥ)
मिथ्यापुर्णेभिः¹ (mithyāpurṇébhiḥ¹)
dative मिथ्यापुर्णाय (mithyāpurṇā́ya) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ)
ablative मिथ्यापुर्णात् (mithyāpurṇā́t) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ)
genitive मिथ्यापुर्णस्य (mithyāpurṇásya) मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) मिथ्यापुर्णानाम् (mithyāpurṇā́nām)
locative मिथ्यापुर्णे (mithyāpurṇé) मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) मिथ्यापुर्णेषु (mithyāpurṇéṣu)
vocative मिथ्यापुर्ण (míthyāpurṇa) मिथ्यापुर्णौ (míthyāpurṇau)
मिथ्यापुर्णा¹ (míthyāpurṇā¹)
मिथ्यापुर्णाः (míthyāpurṇāḥ)
मिथ्यापुर्णासः¹ (míthyāpurṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मिथ्यापुर्णा
singular dual plural
nominative मिथ्यापुर्णा (mithyāpurṇā́) मिथ्यापुर्णे (mithyāpurṇé) मिथ्यापुर्णाः (mithyāpurṇā́ḥ)
accusative मिथ्यापुर्णाम् (mithyāpurṇā́m) मिथ्यापुर्णे (mithyāpurṇé) मिथ्यापुर्णाः (mithyāpurṇā́ḥ)
instrumental मिथ्यापुर्णया (mithyāpurṇáyā)
मिथ्यापुर्णा¹ (mithyāpurṇā́¹)
मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णाभिः (mithyāpurṇā́bhiḥ)
dative मिथ्यापुर्णायै (mithyāpurṇā́yai) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णाभ्यः (mithyāpurṇā́bhyaḥ)
ablative मिथ्यापुर्णायाः (mithyāpurṇā́yāḥ)
मिथ्यापुर्णायै² (mithyāpurṇā́yai²)
मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णाभ्यः (mithyāpurṇā́bhyaḥ)
genitive मिथ्यापुर्णायाः (mithyāpurṇā́yāḥ)
मिथ्यापुर्णायै² (mithyāpurṇā́yai²)
मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) मिथ्यापुर्णानाम् (mithyāpurṇā́nām)
locative मिथ्यापुर्णायाम् (mithyāpurṇā́yām) मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) मिथ्यापुर्णासु (mithyāpurṇā́su)
vocative मिथ्यापुर्णे (míthyāpurṇe) मिथ्यापुर्णे (míthyāpurṇe) मिथ्यापुर्णाः (míthyāpurṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मिथ्यापुर्ण
singular dual plural
nominative मिथ्यापुर्णम् (mithyāpurṇám) मिथ्यापुर्णे (mithyāpurṇé) मिथ्यापुर्णानि (mithyāpurṇā́ni)
मिथ्यापुर्णा¹ (mithyāpurṇā́¹)
accusative मिथ्यापुर्णम् (mithyāpurṇám) मिथ्यापुर्णे (mithyāpurṇé) मिथ्यापुर्णानि (mithyāpurṇā́ni)
मिथ्यापुर्णा¹ (mithyāpurṇā́¹)
instrumental मिथ्यापुर्णेन (mithyāpurṇéna) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णैः (mithyāpurṇaíḥ)
मिथ्यापुर्णेभिः¹ (mithyāpurṇébhiḥ¹)
dative मिथ्यापुर्णाय (mithyāpurṇā́ya) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ)
ablative मिथ्यापुर्णात् (mithyāpurṇā́t) मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ)
genitive मिथ्यापुर्णस्य (mithyāpurṇásya) मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) मिथ्यापुर्णानाम् (mithyāpurṇā́nām)
locative मिथ्यापुर्णे (mithyāpurṇé) मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) मिथ्यापुर्णेषु (mithyāpurṇéṣu)
vocative मिथ्यापुर्ण (míthyāpurṇa) मिथ्यापुर्णे (míthyāpurṇe) मिथ्यापुर्णानि (míthyāpurṇāni)
मिथ्यापुर्णा¹ (míthyāpurṇā¹)
  • ¹Vedic