मिष्ट

Sanskrit

Alternative scripts

Etymology

A later form of मृष्ट (mṛṣṭa, rubbed, washed, pure, polished), from the root मृज् (mṛj, to polish, purify), or, less likely, मृश् (mṛś, to touch, consider).

Pronunciation

Adjective

मिष्ट • (miṣṭa) stem (root मृज्)

  1. alternative form of मृष्ट (mṛṣṭá)
  2. (literally, figuratively) dainty, delicate, sweet

Declension

Masculine a-stem declension of मिष्ट
singular dual plural
nominative मिष्टः (miṣṭaḥ) मिष्टौ (miṣṭau)
मिष्टा¹ (miṣṭā¹)
मिष्टाः (miṣṭāḥ)
मिष्टासः¹ (miṣṭāsaḥ¹)
accusative मिष्टम् (miṣṭam) मिष्टौ (miṣṭau)
मिष्टा¹ (miṣṭā¹)
मिष्टान् (miṣṭān)
instrumental मिष्टेन (miṣṭena) मिष्टाभ्याम् (miṣṭābhyām) मिष्टैः (miṣṭaiḥ)
मिष्टेभिः¹ (miṣṭebhiḥ¹)
dative मिष्टाय (miṣṭāya) मिष्टाभ्याम् (miṣṭābhyām) मिष्टेभ्यः (miṣṭebhyaḥ)
ablative मिष्टात् (miṣṭāt) मिष्टाभ्याम् (miṣṭābhyām) मिष्टेभ्यः (miṣṭebhyaḥ)
genitive मिष्टस्य (miṣṭasya) मिष्टयोः (miṣṭayoḥ) मिष्टानाम् (miṣṭānām)
locative मिष्टे (miṣṭe) मिष्टयोः (miṣṭayoḥ) मिष्टेषु (miṣṭeṣu)
vocative मिष्ट (miṣṭa) मिष्टौ (miṣṭau)
मिष्टा¹ (miṣṭā¹)
मिष्टाः (miṣṭāḥ)
मिष्टासः¹ (miṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मिष्टा
singular dual plural
nominative मिष्टा (miṣṭā) मिष्टे (miṣṭe) मिष्टाः (miṣṭāḥ)
accusative मिष्टाम् (miṣṭām) मिष्टे (miṣṭe) मिष्टाः (miṣṭāḥ)
instrumental मिष्टया (miṣṭayā)
मिष्टा¹ (miṣṭā¹)
मिष्टाभ्याम् (miṣṭābhyām) मिष्टाभिः (miṣṭābhiḥ)
dative मिष्टायै (miṣṭāyai) मिष्टाभ्याम् (miṣṭābhyām) मिष्टाभ्यः (miṣṭābhyaḥ)
ablative मिष्टायाः (miṣṭāyāḥ)
मिष्टायै² (miṣṭāyai²)
मिष्टाभ्याम् (miṣṭābhyām) मिष्टाभ्यः (miṣṭābhyaḥ)
genitive मिष्टायाः (miṣṭāyāḥ)
मिष्टायै² (miṣṭāyai²)
मिष्टयोः (miṣṭayoḥ) मिष्टानाम् (miṣṭānām)
locative मिष्टायाम् (miṣṭāyām) मिष्टयोः (miṣṭayoḥ) मिष्टासु (miṣṭāsu)
vocative मिष्टे (miṣṭe) मिष्टे (miṣṭe) मिष्टाः (miṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मिष्ट
singular dual plural
nominative मिष्टम् (miṣṭam) मिष्टे (miṣṭe) मिष्टानि (miṣṭāni)
मिष्टा¹ (miṣṭā¹)
accusative मिष्टम् (miṣṭam) मिष्टे (miṣṭe) मिष्टानि (miṣṭāni)
मिष्टा¹ (miṣṭā¹)
instrumental मिष्टेन (miṣṭena) मिष्टाभ्याम् (miṣṭābhyām) मिष्टैः (miṣṭaiḥ)
मिष्टेभिः¹ (miṣṭebhiḥ¹)
dative मिष्टाय (miṣṭāya) मिष्टाभ्याम् (miṣṭābhyām) मिष्टेभ्यः (miṣṭebhyaḥ)
ablative मिष्टात् (miṣṭāt) मिष्टाभ्याम् (miṣṭābhyām) मिष्टेभ्यः (miṣṭebhyaḥ)
genitive मिष्टस्य (miṣṭasya) मिष्टयोः (miṣṭayoḥ) मिष्टानाम् (miṣṭānām)
locative मिष्टे (miṣṭe) मिष्टयोः (miṣṭayoḥ) मिष्टेषु (miṣṭeṣu)
vocative मिष्ट (miṣṭa) मिष्टे (miṣṭe) मिष्टानि (miṣṭāni)
मिष्टा¹ (miṣṭā¹)
  • ¹Vedic

Noun

मिष्ट • (miṣṭa) stemn

  1. a sweetmeat, dainty or savory dish

Declension

Neuter a-stem declension of मिष्ट
singular dual plural
nominative मिष्टम् (miṣṭam) मिष्टे (miṣṭe) मिष्टानि (miṣṭāni)
मिष्टा¹ (miṣṭā¹)
accusative मिष्टम् (miṣṭam) मिष्टे (miṣṭe) मिष्टानि (miṣṭāni)
मिष्टा¹ (miṣṭā¹)
instrumental मिष्टेन (miṣṭena) मिष्टाभ्याम् (miṣṭābhyām) मिष्टैः (miṣṭaiḥ)
मिष्टेभिः¹ (miṣṭebhiḥ¹)
dative मिष्टाय (miṣṭāya) मिष्टाभ्याम् (miṣṭābhyām) मिष्टेभ्यः (miṣṭebhyaḥ)
ablative मिष्टात् (miṣṭāt) मिष्टाभ्याम् (miṣṭābhyām) मिष्टेभ्यः (miṣṭebhyaḥ)
genitive मिष्टस्य (miṣṭasya) मिष्टयोः (miṣṭayoḥ) मिष्टानाम् (miṣṭānām)
locative मिष्टे (miṣṭe) मिष्टयोः (miṣṭayoḥ) मिष्टेषु (miṣṭeṣu)
vocative मिष्ट (miṣṭa) मिष्टे (miṣṭe) मिष्टानि (miṣṭāni)
मिष्टा¹ (miṣṭā¹)
  • ¹Vedic

Descendants

See descendants of मृष्ट (mṛṣṭa).

References

  • Monier Williams (1899) “मिष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 818/1-2.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 405
  • Turner, Ralph Lilley (1969–1985) “mr̥ṣṭá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press