मृष्ट

Sanskrit

Alternative forms

Etymology

Merging of two sources:

Pronunciation

Participle

मृष्ट • (mṛṣṭá) past passive participle (root मृज्)

  1. past passive participle of मृज् (mṛj)
  2. touched, sprinkled, washed, cleansed, polished

Adjective

मृष्ट • (mṛṣṭá) stem (root मृज्)

  1. (literal, figurative) pure
  2. smeared, besmeared with [with instrumental]
  3. (figurative) (particularly in the form मिष्ट (miṣṭa)) prepared, dressed, savoury, dainty
  4. sweet, pleasant, agreeable

Declension

Masculine a-stem declension of मृष्ट
singular dual plural
nominative मृष्टः (mṛṣṭáḥ) मृष्टौ (mṛṣṭaú)
मृष्टा¹ (mṛṣṭā́¹)
मृष्टाः (mṛṣṭā́ḥ)
मृष्टासः¹ (mṛṣṭā́saḥ¹)
accusative मृष्टम् (mṛṣṭám) मृष्टौ (mṛṣṭaú)
मृष्टा¹ (mṛṣṭā́¹)
मृष्टान् (mṛṣṭā́n)
instrumental मृष्टेन (mṛṣṭéna) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टैः (mṛṣṭaíḥ)
मृष्टेभिः¹ (mṛṣṭébhiḥ¹)
dative मृष्टाय (mṛṣṭā́ya) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टेभ्यः (mṛṣṭébhyaḥ)
ablative मृष्टात् (mṛṣṭā́t) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टेभ्यः (mṛṣṭébhyaḥ)
genitive मृष्टस्य (mṛṣṭásya) मृष्टयोः (mṛṣṭáyoḥ) मृष्टानाम् (mṛṣṭā́nām)
locative मृष्टे (mṛṣṭé) मृष्टयोः (mṛṣṭáyoḥ) मृष्टेषु (mṛṣṭéṣu)
vocative मृष्ट (mṛ́ṣṭa) मृष्टौ (mṛ́ṣṭau)
मृष्टा¹ (mṛ́ṣṭā¹)
मृष्टाः (mṛ́ṣṭāḥ)
मृष्टासः¹ (mṛ́ṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मृष्टा
singular dual plural
nominative मृष्टा (mṛṣṭā́) मृष्टे (mṛṣṭé) मृष्टाः (mṛṣṭā́ḥ)
accusative मृष्टाम् (mṛṣṭā́m) मृष्टे (mṛṣṭé) मृष्टाः (mṛṣṭā́ḥ)
instrumental मृष्टया (mṛṣṭáyā)
मृष्टा¹ (mṛṣṭā́¹)
मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टाभिः (mṛṣṭā́bhiḥ)
dative मृष्टायै (mṛṣṭā́yai) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टाभ्यः (mṛṣṭā́bhyaḥ)
ablative मृष्टायाः (mṛṣṭā́yāḥ)
मृष्टायै² (mṛṣṭā́yai²)
मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टाभ्यः (mṛṣṭā́bhyaḥ)
genitive मृष्टायाः (mṛṣṭā́yāḥ)
मृष्टायै² (mṛṣṭā́yai²)
मृष्टयोः (mṛṣṭáyoḥ) मृष्टानाम् (mṛṣṭā́nām)
locative मृष्टायाम् (mṛṣṭā́yām) मृष्टयोः (mṛṣṭáyoḥ) मृष्टासु (mṛṣṭā́su)
vocative मृष्टे (mṛ́ṣṭe) मृष्टे (mṛ́ṣṭe) मृष्टाः (mṛ́ṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृष्ट
singular dual plural
nominative मृष्टम् (mṛṣṭám) मृष्टे (mṛṣṭé) मृष्टानि (mṛṣṭā́ni)
मृष्टा¹ (mṛṣṭā́¹)
accusative मृष्टम् (mṛṣṭám) मृष्टे (mṛṣṭé) मृष्टानि (mṛṣṭā́ni)
मृष्टा¹ (mṛṣṭā́¹)
instrumental मृष्टेन (mṛṣṭéna) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टैः (mṛṣṭaíḥ)
मृष्टेभिः¹ (mṛṣṭébhiḥ¹)
dative मृष्टाय (mṛṣṭā́ya) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टेभ्यः (mṛṣṭébhyaḥ)
ablative मृष्टात् (mṛṣṭā́t) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टेभ्यः (mṛṣṭébhyaḥ)
genitive मृष्टस्य (mṛṣṭásya) मृष्टयोः (mṛṣṭáyoḥ) मृष्टानाम् (mṛṣṭā́nām)
locative मृष्टे (mṛṣṭé) मृष्टयोः (mṛṣṭáyoḥ) मृष्टेषु (mṛṣṭéṣu)
vocative मृष्ट (mṛ́ṣṭa) मृष्टे (mṛ́ṣṭe) मृष्टानि (mṛ́ṣṭāni)
मृष्टा¹ (mṛ́ṣṭā¹)
  • ¹Vedic

Noun

मृष्ट • (mṛṣṭá) stemn (root मृज्)

  1. pepper

Declension

Neuter a-stem declension of मृष्ट
singular dual plural
nominative मृष्टम् (mṛṣṭám) मृष्टे (mṛṣṭé) मृष्टानि (mṛṣṭā́ni)
मृष्टा¹ (mṛṣṭā́¹)
accusative मृष्टम् (mṛṣṭám) मृष्टे (mṛṣṭé) मृष्टानि (mṛṣṭā́ni)
मृष्टा¹ (mṛṣṭā́¹)
instrumental मृष्टेन (mṛṣṭéna) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टैः (mṛṣṭaíḥ)
मृष्टेभिः¹ (mṛṣṭébhiḥ¹)
dative मृष्टाय (mṛṣṭā́ya) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टेभ्यः (mṛṣṭébhyaḥ)
ablative मृष्टात् (mṛṣṭā́t) मृष्टाभ्याम् (mṛṣṭā́bhyām) मृष्टेभ्यः (mṛṣṭébhyaḥ)
genitive मृष्टस्य (mṛṣṭásya) मृष्टयोः (mṛṣṭáyoḥ) मृष्टानाम् (mṛṣṭā́nām)
locative मृष्टे (mṛṣṭé) मृष्टयोः (mṛṣṭáyoḥ) मृष्टेषु (mṛṣṭéṣu)
vocative मृष्ट (mṛ́ṣṭa) मृष्टे (mṛ́ṣṭe) मृष्टानि (mṛ́ṣṭāni)
मृष्टा¹ (mṛ́ṣṭā¹)
  • ¹Vedic

Descendants

References