मीढुष्टम
Sanskrit
Alternative forms
- मीळ्हुष्टम (mīḷhúṣṭama)
Alternative scripts
Alternative scripts
- মীঢুষ্টম (Assamese script)
- ᬫᬷᬠᬸᬱ᭄ᬝᬫ (Balinese script)
- মীঢুষ্টম (Bengali script)
- 𑰦𑰱𑰛𑰲𑰬𑰿𑰘𑰦 (Bhaiksuki script)
- 𑀫𑀻𑀠𑀼𑀱𑁆𑀝𑀫 (Brahmi script)
- မီဎုၑ္ဋမ (Burmese script)
- મીઢુષ્ટમ (Gujarati script)
- ਮੀਢੁਸ਼੍ਟਮ (Gurmukhi script)
- 𑌮𑍀𑌢𑍁𑌷𑍍𑌟𑌮 (Grantha script)
- ꦩꦷꦞꦸꦰ꧀ꦛꦩ (Javanese script)
- 𑂧𑂲𑂛𑂳𑂭𑂹𑂗𑂧 (Kaithi script)
- ಮೀಢುಷ್ಟಮ (Kannada script)
- មីឍុឞ្ដម (Khmer script)
- ມີຒຸຩ຺ຏມ (Lao script)
- മീഢുഷ്ടമ (Malayalam script)
- ᠮᡳᡳᢟᡠᢢᢞᠠᠮᠠ (Manchu script)
- 𑘦𑘲𑘛𑘳𑘬𑘿𑘘𑘦 (Modi script)
- ᠮᠢᠢᢎᠾᠤᢔᢌᠠᠮᠠ᠋ (Mongolian script)
- 𑧆𑧓𑦻𑧔𑧌𑧠𑦸𑧆 (Nandinagari script)
- 𑐩𑐷𑐝𑐸𑐲𑑂𑐚𑐩 (Newa script)
- ମୀଢୁଷ୍ଟମ (Odia script)
- ꢪꢷꢟꢸꢰ꣄ꢜꢪ (Saurashtra script)
- 𑆩𑆵𑆞𑆶𑆰𑇀𑆛𑆩 (Sharada script)
- 𑖦𑖱𑖛𑖲𑖬𑖿𑖘𑖦 (Siddham script)
- මීඪුෂ්ටම (Sinhalese script)
- 𑩴𑩑𑩛𑩩𑩒𑪀 𑪙𑩦𑩴 (Soyombo script)
- 𑚢𑚯𑚗𑚰𑚶𑚔𑚢 (Takri script)
- மீடு⁴ஷ்டம (Tamil script)
- మీఢుష్టమ (Telugu script)
- มีฒุษฺฏม (Thai script)
- མཱི་ཌྷུ་ཥྚ་མ (Tibetan script)
- 𑒧𑒲𑒜𑒳𑒭𑓂𑒙𑒧 (Tirhuta script)
- 𑨢𑨁𑨊𑨗𑨃𑨯𑩇𑨔𑨢 (Zanabazar Square script)
Etymology
मीढुष् (mīḍhúṣ, compounding form of मीढ्वस् (mīḍhvás, “liberal, generous”)) + -तम (-tama, superlative suffix).
Pronunciation
- (Vedic) IPA(key): /miː.ɖʱúʂ.ʈɐ.mɐ/
- (Classical Sanskrit) IPA(key): /miː.ɖʱuʂ.ʈɐ.mɐ/
Adjective
मीढुष्टम • (mīḍhúṣṭama) stem
- alternative form of मीळ्हुष्टम (mīḷhúṣṭama); most liberal, most generous, most bountiful; often applied to Rudra
- c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.16.A:
- या ते॑ हे॒तिर्मीढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥- yā́ te hetírmī́ḍhúṣṭáma háste babhū́va te dhánuḥ.
táyāʼsmā́nviśvátastvámayakṣmáyā páribbhuja. - O most bountiful one, with the missile that is in thy hand and thy bow,
From all sides do thou protect us from disease.
- yā́ te hetírmī́ḍhúṣṭáma háste babhū́va te dhánuḥ.
- या ते॑ हे॒तिर्मीढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | मीढुष्टमः (mīḍhúṣṭamaḥ) | मीढुष्टमौ (mīḍhúṣṭamau) मीढुष्टमा¹ (mīḍhúṣṭamā¹) |
मीढुष्टमाः (mīḍhúṣṭamāḥ) मीढुष्टमासः¹ (mīḍhúṣṭamāsaḥ¹) |
| accusative | मीढुष्टमम् (mīḍhúṣṭamam) | मीढुष्टमौ (mīḍhúṣṭamau) मीढुष्टमा¹ (mīḍhúṣṭamā¹) |
मीढुष्टमान् (mīḍhúṣṭamān) |
| instrumental | मीढुष्टमेन (mīḍhúṣṭamena) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमैः (mīḍhúṣṭamaiḥ) मीढुष्टमेभिः¹ (mīḍhúṣṭamebhiḥ¹) |
| dative | मीढुष्टमाय (mīḍhúṣṭamāya) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ) |
| ablative | मीढुष्टमात् (mīḍhúṣṭamāt) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ) |
| genitive | मीढुष्टमस्य (mīḍhúṣṭamasya) | मीढुष्टमयोः (mīḍhúṣṭamayoḥ) | मीढुष्टमानाम् (mīḍhúṣṭamānām) |
| locative | मीढुष्टमे (mīḍhúṣṭame) | मीढुष्टमयोः (mīḍhúṣṭamayoḥ) | मीढुष्टमेषु (mīḍhúṣṭameṣu) |
| vocative | मीढुष्टम (mī́ḍhuṣṭama) | मीढुष्टमौ (mī́ḍhuṣṭamau) मीढुष्टमा¹ (mī́ḍhuṣṭamā¹) |
मीढुष्टमाः (mī́ḍhuṣṭamāḥ) मीढुष्टमासः¹ (mī́ḍhuṣṭamāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | मीढुष्टमा (mīḍhúṣṭamā) | मीढुष्टमे (mīḍhúṣṭame) | मीढुष्टमाः (mīḍhúṣṭamāḥ) |
| accusative | मीढुष्टमाम् (mīḍhúṣṭamām) | मीढुष्टमे (mīḍhúṣṭame) | मीढुष्टमाः (mīḍhúṣṭamāḥ) |
| instrumental | मीढुष्टमया (mīḍhúṣṭamayā) मीढुष्टमा¹ (mīḍhúṣṭamā¹) |
मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमाभिः (mīḍhúṣṭamābhiḥ) |
| dative | मीढुष्टमायै (mīḍhúṣṭamāyai) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमाभ्यः (mīḍhúṣṭamābhyaḥ) |
| ablative | मीढुष्टमायाः (mīḍhúṣṭamāyāḥ) मीढुष्टमायै² (mīḍhúṣṭamāyai²) |
मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमाभ्यः (mīḍhúṣṭamābhyaḥ) |
| genitive | मीढुष्टमायाः (mīḍhúṣṭamāyāḥ) मीढुष्टमायै² (mīḍhúṣṭamāyai²) |
मीढुष्टमयोः (mīḍhúṣṭamayoḥ) | मीढुष्टमानाम् (mīḍhúṣṭamānām) |
| locative | मीढुष्टमायाम् (mīḍhúṣṭamāyām) | मीढुष्टमयोः (mīḍhúṣṭamayoḥ) | मीढुष्टमासु (mīḍhúṣṭamāsu) |
| vocative | मीढुष्टमे (mī́ḍhuṣṭame) | मीढुष्टमे (mī́ḍhuṣṭame) | मीढुष्टमाः (mī́ḍhuṣṭamāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | मीढुष्टमम् (mīḍhúṣṭamam) | मीढुष्टमे (mīḍhúṣṭame) | मीढुष्टमानि (mīḍhúṣṭamāni) मीढुष्टमा¹ (mīḍhúṣṭamā¹) |
| accusative | मीढुष्टमम् (mīḍhúṣṭamam) | मीढुष्टमे (mīḍhúṣṭame) | मीढुष्टमानि (mīḍhúṣṭamāni) मीढुष्टमा¹ (mīḍhúṣṭamā¹) |
| instrumental | मीढुष्टमेन (mīḍhúṣṭamena) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमैः (mīḍhúṣṭamaiḥ) मीढुष्टमेभिः¹ (mīḍhúṣṭamebhiḥ¹) |
| dative | मीढुष्टमाय (mīḍhúṣṭamāya) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ) |
| ablative | मीढुष्टमात् (mīḍhúṣṭamāt) | मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) | मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ) |
| genitive | मीढुष्टमस्य (mīḍhúṣṭamasya) | मीढुष्टमयोः (mīḍhúṣṭamayoḥ) | मीढुष्टमानाम् (mīḍhúṣṭamānām) |
| locative | मीढुष्टमे (mīḍhúṣṭame) | मीढुष्टमयोः (mīḍhúṣṭamayoḥ) | मीढुष्टमेषु (mīḍhúṣṭameṣu) |
| vocative | मीढुष्टम (mī́ḍhuṣṭama) | मीढुष्टमे (mī́ḍhuṣṭame) | मीढुष्टमानि (mī́ḍhuṣṭamāni) मीढुष्टमा¹ (mī́ḍhuṣṭamā¹) |
- ¹Vedic