मीढुष्टम

Sanskrit

Alternative forms

Alternative scripts

Etymology

मीढुष् (mīḍhúṣ, compounding form of मीढ्वस् (mīḍhvás, liberal, generous)) +‎ -तम (-tama, superlative suffix).

Pronunciation

Adjective

मीढुष्टम • (mīḍhúṣṭama) stem

  1. alternative form of मीळ्हुष्टम (mīḷhúṣṭama); most liberal, most generous, most bountiful; often applied to Rudra
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.16.A:
      या ते॑ हे॒तिर्मीढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
      तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥
      yā́ te hetírmī́ḍhúṣṭáma háste babhū́va te dhánuḥ.
      táyāʼsmā́nviśvátastvámayakṣmáyā páribbhuja.
      O most bountiful one, with the missile that is in thy hand and thy bow,
      From all sides do thou protect us from disease.

Declension

Masculine a-stem declension of मीढुष्टम
singular dual plural
nominative मीढुष्टमः (mīḍhúṣṭamaḥ) मीढुष्टमौ (mīḍhúṣṭamau)
मीढुष्टमा¹ (mīḍhúṣṭamā¹)
मीढुष्टमाः (mīḍhúṣṭamāḥ)
मीढुष्टमासः¹ (mīḍhúṣṭamāsaḥ¹)
accusative मीढुष्टमम् (mīḍhúṣṭamam) मीढुष्टमौ (mīḍhúṣṭamau)
मीढुष्टमा¹ (mīḍhúṣṭamā¹)
मीढुष्टमान् (mīḍhúṣṭamān)
instrumental मीढुष्टमेन (mīḍhúṣṭamena) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमैः (mīḍhúṣṭamaiḥ)
मीढुष्टमेभिः¹ (mīḍhúṣṭamebhiḥ¹)
dative मीढुष्टमाय (mīḍhúṣṭamāya) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ)
ablative मीढुष्टमात् (mīḍhúṣṭamāt) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ)
genitive मीढुष्टमस्य (mīḍhúṣṭamasya) मीढुष्टमयोः (mīḍhúṣṭamayoḥ) मीढुष्टमानाम् (mīḍhúṣṭamānām)
locative मीढुष्टमे (mīḍhúṣṭame) मीढुष्टमयोः (mīḍhúṣṭamayoḥ) मीढुष्टमेषु (mīḍhúṣṭameṣu)
vocative मीढुष्टम (mī́ḍhuṣṭama) मीढुष्टमौ (mī́ḍhuṣṭamau)
मीढुष्टमा¹ (mī́ḍhuṣṭamā¹)
मीढुष्टमाः (mī́ḍhuṣṭamāḥ)
मीढुष्टमासः¹ (mī́ḍhuṣṭamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मीढुष्टमा
singular dual plural
nominative मीढुष्टमा (mīḍhúṣṭamā) मीढुष्टमे (mīḍhúṣṭame) मीढुष्टमाः (mīḍhúṣṭamāḥ)
accusative मीढुष्टमाम् (mīḍhúṣṭamām) मीढुष्टमे (mīḍhúṣṭame) मीढुष्टमाः (mīḍhúṣṭamāḥ)
instrumental मीढुष्टमया (mīḍhúṣṭamayā)
मीढुष्टमा¹ (mīḍhúṣṭamā¹)
मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमाभिः (mīḍhúṣṭamābhiḥ)
dative मीढुष्टमायै (mīḍhúṣṭamāyai) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमाभ्यः (mīḍhúṣṭamābhyaḥ)
ablative मीढुष्टमायाः (mīḍhúṣṭamāyāḥ)
मीढुष्टमायै² (mīḍhúṣṭamāyai²)
मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमाभ्यः (mīḍhúṣṭamābhyaḥ)
genitive मीढुष्टमायाः (mīḍhúṣṭamāyāḥ)
मीढुष्टमायै² (mīḍhúṣṭamāyai²)
मीढुष्टमयोः (mīḍhúṣṭamayoḥ) मीढुष्टमानाम् (mīḍhúṣṭamānām)
locative मीढुष्टमायाम् (mīḍhúṣṭamāyām) मीढुष्टमयोः (mīḍhúṣṭamayoḥ) मीढुष्टमासु (mīḍhúṣṭamāsu)
vocative मीढुष्टमे (mī́ḍhuṣṭame) मीढुष्टमे (mī́ḍhuṣṭame) मीढुष्टमाः (mī́ḍhuṣṭamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मीढुष्टम
singular dual plural
nominative मीढुष्टमम् (mīḍhúṣṭamam) मीढुष्टमे (mīḍhúṣṭame) मीढुष्टमानि (mīḍhúṣṭamāni)
मीढुष्टमा¹ (mīḍhúṣṭamā¹)
accusative मीढुष्टमम् (mīḍhúṣṭamam) मीढुष्टमे (mīḍhúṣṭame) मीढुष्टमानि (mīḍhúṣṭamāni)
मीढुष्टमा¹ (mīḍhúṣṭamā¹)
instrumental मीढुष्टमेन (mīḍhúṣṭamena) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमैः (mīḍhúṣṭamaiḥ)
मीढुष्टमेभिः¹ (mīḍhúṣṭamebhiḥ¹)
dative मीढुष्टमाय (mīḍhúṣṭamāya) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ)
ablative मीढुष्टमात् (mīḍhúṣṭamāt) मीढुष्टमाभ्याम् (mīḍhúṣṭamābhyām) मीढुष्टमेभ्यः (mīḍhúṣṭamebhyaḥ)
genitive मीढुष्टमस्य (mīḍhúṣṭamasya) मीढुष्टमयोः (mīḍhúṣṭamayoḥ) मीढुष्टमानाम् (mīḍhúṣṭamānām)
locative मीढुष्टमे (mīḍhúṣṭame) मीढुष्टमयोः (mīḍhúṣṭamayoḥ) मीढुष्टमेषु (mīḍhúṣṭameṣu)
vocative मीढुष्टम (mī́ḍhuṣṭama) मीढुष्टमे (mī́ḍhuṣṭame) मीढुष्टमानि (mī́ḍhuṣṭamāni)
मीढुष्टमा¹ (mī́ḍhuṣṭamā¹)
  • ¹Vedic