मीमांसा

Sanskrit

Alternative scripts

Etymology

Desiderative stem of मन् (man), from Proto-Indo-European *men- (to think).

Pronunciation

Noun

मीमांसा • (mīmāṃsā́) stemf

  1. profound thought, investigation, examination, discussion
  2. theory
  3. (philosophy, Hinduism) The name of one of the six great Indian philosophical systems, पूर्वमीमांसा (pūrvamīmāṃsā) is a system of ritualism concerned with the correct interpretation of Vedic ritual and text, and उत्तरमीमांसा (uttaramīmāṃsā) is a system practically the same as the वेदान्त (vedānta).

Declension

Feminine ā-stem declension of मीमांसा
singular dual plural
nominative मीमांसा (mīmāṃsā́) मीमांसे (mīmāṃsé) मीमांसाः (mīmāṃsā́ḥ)
accusative मीमांसाम् (mīmāṃsā́m) मीमांसे (mīmāṃsé) मीमांसाः (mīmāṃsā́ḥ)
instrumental मीमांसया (mīmāṃsáyā)
मीमांसा¹ (mīmāṃsā́¹)
मीमांसाभ्याम् (mīmāṃsā́bhyām) मीमांसाभिः (mīmāṃsā́bhiḥ)
dative मीमांसायै (mīmāṃsā́yai) मीमांसाभ्याम् (mīmāṃsā́bhyām) मीमांसाभ्यः (mīmāṃsā́bhyaḥ)
ablative मीमांसायाः (mīmāṃsā́yāḥ)
मीमांसायै² (mīmāṃsā́yai²)
मीमांसाभ्याम् (mīmāṃsā́bhyām) मीमांसाभ्यः (mīmāṃsā́bhyaḥ)
genitive मीमांसायाः (mīmāṃsā́yāḥ)
मीमांसायै² (mīmāṃsā́yai²)
मीमांसयोः (mīmāṃsáyoḥ) मीमांसानाम् (mīmāṃsā́nām)
locative मीमांसायाम् (mīmāṃsā́yām) मीमांसयोः (mīmāṃsáyoḥ) मीमांसासु (mīmāṃsā́su)
vocative मीमांसे (mī́māṃse) मीमांसे (mī́māṃse) मीमांसाः (mī́māṃsāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References