मूत्रमार्ग

Hindi

Etymology

Borrowed from Sanskrit मूत्रमार्ग (mūtramārga).

Pronunciation

  • (Delhi) IPA(key): /muːt̪.ɾə.mɑːɾɡ/, [muːt̪.ɾɐ.mäːɾɡ]

Noun

मूत्रमार्ग • (mūtramārgm (Urdu spelling موترمارگ)

  1. (anatomy) urethra

Declension

Declension of मूत्रमार्ग (masc cons-stem)
singular plural
direct मूत्रमार्ग
mūtramārg
मूत्रमार्ग
mūtramārg
oblique मूत्रमार्ग
mūtramārg
मूत्रमार्गों
mūtramārgõ
vocative मूत्रमार्ग
mūtramārg
मूत्रमार्गो
mūtramārgo

Sanskrit

Alternative scripts

Etymology

मूत्र (mūtra, urine) +‎ मार्ग (mārga, road, path).

Pronunciation

Noun

मूत्रमार्ग • (mūtramārga) stemm

  1. the urethra

Declension

Masculine a-stem declension of मूत्रमार्ग
singular dual plural
nominative मूत्रमार्गः (mūtramārgaḥ) मूत्रमार्गौ (mūtramārgau)
मूत्रमार्गा¹ (mūtramārgā¹)
मूत्रमार्गाः (mūtramārgāḥ)
मूत्रमार्गासः¹ (mūtramārgāsaḥ¹)
accusative मूत्रमार्गम् (mūtramārgam) मूत्रमार्गौ (mūtramārgau)
मूत्रमार्गा¹ (mūtramārgā¹)
मूत्रमार्गान् (mūtramārgān)
instrumental मूत्रमार्गेण (mūtramārgeṇa) मूत्रमार्गाभ्याम् (mūtramārgābhyām) मूत्रमार्गैः (mūtramārgaiḥ)
मूत्रमार्गेभिः¹ (mūtramārgebhiḥ¹)
dative मूत्रमार्गाय (mūtramārgāya) मूत्रमार्गाभ्याम् (mūtramārgābhyām) मूत्रमार्गेभ्यः (mūtramārgebhyaḥ)
ablative मूत्रमार्गात् (mūtramārgāt) मूत्रमार्गाभ्याम् (mūtramārgābhyām) मूत्रमार्गेभ्यः (mūtramārgebhyaḥ)
genitive मूत्रमार्गस्य (mūtramārgasya) मूत्रमार्गयोः (mūtramārgayoḥ) मूत्रमार्गाणाम् (mūtramārgāṇām)
locative मूत्रमार्गे (mūtramārge) मूत्रमार्गयोः (mūtramārgayoḥ) मूत्रमार्गेषु (mūtramārgeṣu)
vocative मूत्रमार्ग (mūtramārga) मूत्रमार्गौ (mūtramārgau)
मूत्रमार्गा¹ (mūtramārgā¹)
मूत्रमार्गाः (mūtramārgāḥ)
मूत्रमार्गासः¹ (mūtramārgāsaḥ¹)
  • ¹Vedic

References