मूर्छित

Hindi

Etymology

Borrowed from Sanskrit मूर्छित (mūrchita).

Pronunciation

  • (Delhi) IPA(key): /muːɾ.t͡ʃʰɪt̪/

Adjective

मूर्छित • (mūrchit) (indeclinable, Urdu spelling مورچهت)

  1. bereft of sensation or consciousness, rendered senseless, stupefied, fainted

References

Sanskrit

Alternative forms

Alternative scripts

Etymology

From the root मूर्छ् (mūrch) +‎ -इत (-ita).

Pronunciation

Adjective

मूर्छित • (mūrchita) stem

  1. fainted, stupefied, insensible
  2. calcined, solidified
  3. intensified, augmented, increased, grown, swollen
  4. reflected (as rays)
  5. tall, lofty
  6. agitated, excited

Declension

Masculine a-stem declension of मूर्छित
singular dual plural
nominative मूर्छितः (mūrchitaḥ) मूर्छितौ (mūrchitau)
मूर्छिता¹ (mūrchitā¹)
मूर्छिताः (mūrchitāḥ)
मूर्छितासः¹ (mūrchitāsaḥ¹)
accusative मूर्छितम् (mūrchitam) मूर्छितौ (mūrchitau)
मूर्छिता¹ (mūrchitā¹)
मूर्छितान् (mūrchitān)
instrumental मूर्छितेन (mūrchitena) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छितैः (mūrchitaiḥ)
मूर्छितेभिः¹ (mūrchitebhiḥ¹)
dative मूर्छिताय (mūrchitāya) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छितेभ्यः (mūrchitebhyaḥ)
ablative मूर्छितात् (mūrchitāt) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छितेभ्यः (mūrchitebhyaḥ)
genitive मूर्छितस्य (mūrchitasya) मूर्छितयोः (mūrchitayoḥ) मूर्छितानाम् (mūrchitānām)
locative मूर्छिते (mūrchite) मूर्छितयोः (mūrchitayoḥ) मूर्छितेषु (mūrchiteṣu)
vocative मूर्छित (mūrchita) मूर्छितौ (mūrchitau)
मूर्छिता¹ (mūrchitā¹)
मूर्छिताः (mūrchitāḥ)
मूर्छितासः¹ (mūrchitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मूर्छिता
singular dual plural
nominative मूर्छिता (mūrchitā) मूर्छिते (mūrchite) मूर्छिताः (mūrchitāḥ)
accusative मूर्छिताम् (mūrchitām) मूर्छिते (mūrchite) मूर्छिताः (mūrchitāḥ)
instrumental मूर्छितया (mūrchitayā)
मूर्छिता¹ (mūrchitā¹)
मूर्छिताभ्याम् (mūrchitābhyām) मूर्छिताभिः (mūrchitābhiḥ)
dative मूर्छितायै (mūrchitāyai) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छिताभ्यः (mūrchitābhyaḥ)
ablative मूर्छितायाः (mūrchitāyāḥ)
मूर्छितायै² (mūrchitāyai²)
मूर्छिताभ्याम् (mūrchitābhyām) मूर्छिताभ्यः (mūrchitābhyaḥ)
genitive मूर्छितायाः (mūrchitāyāḥ)
मूर्छितायै² (mūrchitāyai²)
मूर्छितयोः (mūrchitayoḥ) मूर्छितानाम् (mūrchitānām)
locative मूर्छितायाम् (mūrchitāyām) मूर्छितयोः (mūrchitayoḥ) मूर्छितासु (mūrchitāsu)
vocative मूर्छिते (mūrchite) मूर्छिते (mūrchite) मूर्छिताः (mūrchitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूर्छित
singular dual plural
nominative मूर्छितम् (mūrchitam) मूर्छिते (mūrchite) मूर्छितानि (mūrchitāni)
मूर्छिता¹ (mūrchitā¹)
accusative मूर्छितम् (mūrchitam) मूर्छिते (mūrchite) मूर्छितानि (mūrchitāni)
मूर्छिता¹ (mūrchitā¹)
instrumental मूर्छितेन (mūrchitena) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छितैः (mūrchitaiḥ)
मूर्छितेभिः¹ (mūrchitebhiḥ¹)
dative मूर्छिताय (mūrchitāya) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छितेभ्यः (mūrchitebhyaḥ)
ablative मूर्छितात् (mūrchitāt) मूर्छिताभ्याम् (mūrchitābhyām) मूर्छितेभ्यः (mūrchitebhyaḥ)
genitive मूर्छितस्य (mūrchitasya) मूर्छितयोः (mūrchitayoḥ) मूर्छितानाम् (mūrchitānām)
locative मूर्छिते (mūrchite) मूर्छितयोः (mūrchitayoḥ) मूर्छितेषु (mūrchiteṣu)
vocative मूर्छित (mūrchita) मूर्छिते (mūrchite) मूर्छितानि (mūrchitāni)
मूर्छिता¹ (mūrchitā¹)
  • ¹Vedic

References