मृगतृषा

Sanskrit

Alternative scripts

Etymology

From मृग (mṛga, deer) +‎ तृषा (tṛṣā, thirst; strong desire).

Pronunciation

Noun

मृगतृषा • (mṛgatṛṣā) stemm

  1. synonym of मृगतृष्णा (mṛgatṛṣṇā)

Declension

Feminine ā-stem declension of मृगतृषा
singular dual plural
nominative मृगतृषा (mṛgatṛṣā) मृगतृषे (mṛgatṛṣe) मृगतृषाः (mṛgatṛṣāḥ)
accusative मृगतृषाम् (mṛgatṛṣām) मृगतृषे (mṛgatṛṣe) मृगतृषाः (mṛgatṛṣāḥ)
instrumental मृगतृषया (mṛgatṛṣayā)
मृगतृषा¹ (mṛgatṛṣā¹)
मृगतृषाभ्याम् (mṛgatṛṣābhyām) मृगतृषाभिः (mṛgatṛṣābhiḥ)
dative मृगतृषायै (mṛgatṛṣāyai) मृगतृषाभ्याम् (mṛgatṛṣābhyām) मृगतृषाभ्यः (mṛgatṛṣābhyaḥ)
ablative मृगतृषायाः (mṛgatṛṣāyāḥ)
मृगतृषायै² (mṛgatṛṣāyai²)
मृगतृषाभ्याम् (mṛgatṛṣābhyām) मृगतृषाभ्यः (mṛgatṛṣābhyaḥ)
genitive मृगतृषायाः (mṛgatṛṣāyāḥ)
मृगतृषायै² (mṛgatṛṣāyai²)
मृगतृषयोः (mṛgatṛṣayoḥ) मृगतृषाणाम् (mṛgatṛṣāṇām)
locative मृगतृषायाम् (mṛgatṛṣāyām) मृगतृषयोः (mṛgatṛṣayoḥ) मृगतृषासु (mṛgatṛṣāsu)
vocative मृगतृषे (mṛgatṛṣe) मृगतृषे (mṛgatṛṣe) मृगतृषाः (mṛgatṛṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References