मृगतृष्णा

Hindi

Etymology

Borrowed from Sanskrit मृगतृष्णा (mṛgatṛṣṇā).

Pronunciation

  • (Delhi) IPA(key): /mɾɪɡ.t̪ɾɪʂ.ɳɑː/, [mɾɪɡ.t̪ɾɪʃ.ɳäː]

Noun

मृगतृष्णा • (mŕgtŕṣṇāf

  1. mirage

Declension

Declension of मृगतृष्णा (fem ā-stem)
singular plural
direct मृगतृष्णा
mŕgtŕṣṇā
मृगतृष्णाएँ
mŕgtŕṣṇāẽ
oblique मृगतृष्णा
mŕgtŕṣṇā
मृगतृष्णाओं
mŕgtŕṣṇāõ
vocative मृगतृष्णा
mŕgtŕṣṇā
मृगतृष्णाओ
mŕgtŕṣṇāo

Sanskrit

FWOTD – 20 January 2025

Alternative forms

  • मृगतृष् (mṛgatṛṣ), मृगतृषा (mṛgatṛṣā), मृगतृष्णि (mṛgatṛṣṇi), मृगतृष्णिका (mṛgatṛṣṇikā)

Alternative scripts

Etymology

From मृग (mṛga, deer) +‎ तृष्णा (tṛṣṇā, thirst), literally, deer's thirst.

Pronunciation

Noun

मृगतृष्णा • (mṛgatṛṣṇā) stemf

  1. mirage (optical illusion of water in deserts)
    Synonyms: मरीचिका (marīcikā), मृगजल (mṛgajala)
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa 4.129:
      मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरं । ¶ सज्जनैः संगतं कुर्याद्धर्माय च सुखाय च ॥
      mṛgatṛṣṇāsamaṃ vīkṣya saṃsāraṃ kṣaṇabhaṅguraṃ. ¶ sajjanaiḥ saṃgataṃ kuryāddharmāya ca sukhāya ca.
      Considering the world transient like a mirage, one should develop friendships with virtuous men for dharma and happiness.

Declension

Feminine ā-stem declension of मृगतृष्णा
singular dual plural
nominative मृगतृष्णा (mṛgatṛṣṇā) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
accusative मृगतृष्णाम् (mṛgatṛṣṇām) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
instrumental मृगतृष्णया (mṛgatṛṣṇayā) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभिः (mṛgatṛṣṇābhiḥ)
dative मृगतृष्णायै (mṛgatṛṣṇāyai) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
ablative मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
genitive मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णानाम् (mṛgatṛṣṇānām)
locative मृगतृष्णायाम् (mṛgatṛṣṇāyām) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णासु (mṛgatṛṣṇāsu)
vocative मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
  • मृगतोय (mṛgatoya)

References