मृत्युंजय

Sanskrit

Alternative scripts

Etymology

Compound of मृत्युम् (mṛtyúm, accusative of मृत्यु (mṛtyú, death)) +‎ जय (jayá, conquering).

Pronunciation

Proper noun

मृत्युंजय • (mṛtyuṃjaya) stemm

  1. the "Conqueror of Death"; an epithet of Shiva
  2. name of the 12th verse of the 59th hymn of the 7th book of the Rigveda

Declension

Masculine a-stem declension of मृत्युंजय
singular dual plural
nominative मृत्युंजयः (mṛtyuṃjayaḥ) मृत्युंजयौ (mṛtyuṃjayau)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयाः (mṛtyuṃjayāḥ)
मृत्युंजयासः¹ (mṛtyuṃjayāsaḥ¹)
accusative मृत्युंजयम् (mṛtyuṃjayam) मृत्युंजयौ (mṛtyuṃjayau)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयान् (mṛtyuṃjayān)
instrumental मृत्युंजयेन (mṛtyuṃjayena) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयैः (mṛtyuṃjayaiḥ)
मृत्युंजयेभिः¹ (mṛtyuṃjayebhiḥ¹)
dative मृत्युंजयाय (mṛtyuṃjayāya) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयेभ्यः (mṛtyuṃjayebhyaḥ)
ablative मृत्युंजयात् (mṛtyuṃjayāt) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयेभ्यः (mṛtyuṃjayebhyaḥ)
genitive मृत्युंजयस्य (mṛtyuṃjayasya) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयानाम् (mṛtyuṃjayānām)
locative मृत्युंजये (mṛtyuṃjaye) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयेषु (mṛtyuṃjayeṣu)
vocative मृत्युंजय (mṛtyuṃjaya) मृत्युंजयौ (mṛtyuṃjayau)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयाः (mṛtyuṃjayāḥ)
मृत्युंजयासः¹ (mṛtyuṃjayāsaḥ¹)
  • ¹Vedic

Descendants

Adjective

मृत्युंजय • (mṛtyuṃjaya) stem

  1. (of medicines or remedies) overcoming or conquering death

Declension

Masculine a-stem declension of मृत्युंजय
singular dual plural
nominative मृत्युंजयः (mṛtyuṃjayaḥ) मृत्युंजयौ (mṛtyuṃjayau)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयाः (mṛtyuṃjayāḥ)
मृत्युंजयासः¹ (mṛtyuṃjayāsaḥ¹)
accusative मृत्युंजयम् (mṛtyuṃjayam) मृत्युंजयौ (mṛtyuṃjayau)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयान् (mṛtyuṃjayān)
instrumental मृत्युंजयेन (mṛtyuṃjayena) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयैः (mṛtyuṃjayaiḥ)
मृत्युंजयेभिः¹ (mṛtyuṃjayebhiḥ¹)
dative मृत्युंजयाय (mṛtyuṃjayāya) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयेभ्यः (mṛtyuṃjayebhyaḥ)
ablative मृत्युंजयात् (mṛtyuṃjayāt) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयेभ्यः (mṛtyuṃjayebhyaḥ)
genitive मृत्युंजयस्य (mṛtyuṃjayasya) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयानाम् (mṛtyuṃjayānām)
locative मृत्युंजये (mṛtyuṃjaye) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयेषु (mṛtyuṃjayeṣu)
vocative मृत्युंजय (mṛtyuṃjaya) मृत्युंजयौ (mṛtyuṃjayau)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयाः (mṛtyuṃjayāḥ)
मृत्युंजयासः¹ (mṛtyuṃjayāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मृत्युंजया
singular dual plural
nominative मृत्युंजया (mṛtyuṃjayā) मृत्युंजये (mṛtyuṃjaye) मृत्युंजयाः (mṛtyuṃjayāḥ)
accusative मृत्युंजयाम् (mṛtyuṃjayām) मृत्युंजये (mṛtyuṃjaye) मृत्युंजयाः (mṛtyuṃjayāḥ)
instrumental मृत्युंजयया (mṛtyuṃjayayā)
मृत्युंजया¹ (mṛtyuṃjayā¹)
मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयाभिः (mṛtyuṃjayābhiḥ)
dative मृत्युंजयायै (mṛtyuṃjayāyai) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयाभ्यः (mṛtyuṃjayābhyaḥ)
ablative मृत्युंजयायाः (mṛtyuṃjayāyāḥ)
मृत्युंजयायै² (mṛtyuṃjayāyai²)
मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयाभ्यः (mṛtyuṃjayābhyaḥ)
genitive मृत्युंजयायाः (mṛtyuṃjayāyāḥ)
मृत्युंजयायै² (mṛtyuṃjayāyai²)
मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयानाम् (mṛtyuṃjayānām)
locative मृत्युंजयायाम् (mṛtyuṃjayāyām) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयासु (mṛtyuṃjayāsu)
vocative मृत्युंजये (mṛtyuṃjaye) मृत्युंजये (mṛtyuṃjaye) मृत्युंजयाः (mṛtyuṃjayāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृत्युंजय
singular dual plural
nominative मृत्युंजयम् (mṛtyuṃjayam) मृत्युंजये (mṛtyuṃjaye) मृत्युंजयानि (mṛtyuṃjayāni)
मृत्युंजया¹ (mṛtyuṃjayā¹)
accusative मृत्युंजयम् (mṛtyuṃjayam) मृत्युंजये (mṛtyuṃjaye) मृत्युंजयानि (mṛtyuṃjayāni)
मृत्युंजया¹ (mṛtyuṃjayā¹)
instrumental मृत्युंजयेन (mṛtyuṃjayena) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयैः (mṛtyuṃjayaiḥ)
मृत्युंजयेभिः¹ (mṛtyuṃjayebhiḥ¹)
dative मृत्युंजयाय (mṛtyuṃjayāya) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयेभ्यः (mṛtyuṃjayebhyaḥ)
ablative मृत्युंजयात् (mṛtyuṃjayāt) मृत्युंजयाभ्याम् (mṛtyuṃjayābhyām) मृत्युंजयेभ्यः (mṛtyuṃjayebhyaḥ)
genitive मृत्युंजयस्य (mṛtyuṃjayasya) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयानाम् (mṛtyuṃjayānām)
locative मृत्युंजये (mṛtyuṃjaye) मृत्युंजययोः (mṛtyuṃjayayoḥ) मृत्युंजयेषु (mṛtyuṃjayeṣu)
vocative मृत्युंजय (mṛtyuṃjaya) मृत्युंजये (mṛtyuṃjaye) मृत्युंजयानि (mṛtyuṃjayāni)
मृत्युंजया¹ (mṛtyuṃjayā¹)
  • ¹Vedic

References