म्रक्ष

Sanskrit

Alternative scripts

Etymology

From the root म्रक्ष् (mrakṣ).

Pronunciation

Adjective

म्रक्ष • (mrakṣa) stem

  1. rubbing, grinding down, destroying

Declension

Masculine a-stem declension of म्रक्ष
singular dual plural
nominative म्रक्षः (mrakṣaḥ) म्रक्षौ (mrakṣau) म्रक्षाः (mrakṣāḥ)
accusative म्रक्षम् (mrakṣam) म्रक्षौ (mrakṣau) म्रक्षान् (mrakṣān)
instrumental म्रक्षेन (mrakṣena) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षैः (mrakṣaiḥ)
dative म्रक्षाय (mrakṣāya) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
ablative म्रक्षात् (mrakṣāt) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
genitive म्रक्षस्य (mrakṣasya) म्रक्षयोः (mrakṣayoḥ) म्रक्षानाम् (mrakṣānām)
locative म्रक्षे (mrakṣe) म्रक्षयोः (mrakṣayoḥ) म्रक्षेषु (mrakṣeṣu)
vocative म्रक्ष (mrakṣa) म्रक्षौ (mrakṣau) म्रक्षाः (mrakṣāḥ)
Feminine ā-stem declension of म्रक्ष
singular dual plural
nominative म्रक्षा (mrakṣā) म्रक्षे (mrakṣe) म्रक्षाः (mrakṣāḥ)
accusative म्रक्षाम् (mrakṣām) म्रक्षे (mrakṣe) म्रक्षाः (mrakṣāḥ)
instrumental म्रक्षया (mrakṣayā) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षाभिः (mrakṣābhiḥ)
dative म्रक्षायै (mrakṣāyai) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षाभ्यः (mrakṣābhyaḥ)
ablative म्रक्षायाः (mrakṣāyāḥ) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षाभ्यः (mrakṣābhyaḥ)
genitive म्रक्षायाः (mrakṣāyāḥ) म्रक्षयोः (mrakṣayoḥ) म्रक्षानाम् (mrakṣānām)
locative म्रक्षायाम् (mrakṣāyām) म्रक्षयोः (mrakṣayoḥ) म्रक्षासु (mrakṣāsu)
vocative म्रक्षे (mrakṣe) म्रक्षे (mrakṣe) म्रक्षाः (mrakṣāḥ)
Neuter a-stem declension of म्रक्ष
singular dual plural
nominative म्रक्षम् (mrakṣam) म्रक्षे (mrakṣe) म्रक्षानि (mrakṣāni)
accusative म्रक्षम् (mrakṣam) म्रक्षे (mrakṣe) म्रक्षानि (mrakṣāni)
instrumental म्रक्षेन (mrakṣena) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षैः (mrakṣaiḥ)
dative म्रक्षाय (mrakṣāya) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
ablative म्रक्षात् (mrakṣāt) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
genitive म्रक्षस्य (mrakṣasya) म्रक्षयोः (mrakṣayoḥ) म्रक्षानाम् (mrakṣānām)
locative म्रक्षे (mrakṣe) म्रक्षयोः (mrakṣayoḥ) म्रक्षेषु (mrakṣeṣu)
vocative म्रक्ष (mrakṣa) म्रक्षे (mrakṣe) म्रक्षानि (mrakṣāni)

Noun

म्रक्ष • (mrakṣa) stemm

  1. concealment of one's vices, hypocrisy (with Buddhists, one of the 24 minor evil qualities

Declension

Masculine a-stem declension of म्रक्ष
singular dual plural
nominative म्रक्षः (mrakṣaḥ) म्रक्षौ (mrakṣau)
म्रक्षा¹ (mrakṣā¹)
म्रक्षाः (mrakṣāḥ)
म्रक्षासः¹ (mrakṣāsaḥ¹)
accusative म्रक्षम् (mrakṣam) म्रक्षौ (mrakṣau)
म्रक्षा¹ (mrakṣā¹)
म्रक्षान् (mrakṣān)
instrumental म्रक्षेण (mrakṣeṇa) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षैः (mrakṣaiḥ)
म्रक्षेभिः¹ (mrakṣebhiḥ¹)
dative म्रक्षाय (mrakṣāya) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
ablative म्रक्षात् (mrakṣāt) म्रक्षाभ्याम् (mrakṣābhyām) म्रक्षेभ्यः (mrakṣebhyaḥ)
genitive म्रक्षस्य (mrakṣasya) म्रक्षयोः (mrakṣayoḥ) म्रक्षाणाम् (mrakṣāṇām)
locative म्रक्षे (mrakṣe) म्रक्षयोः (mrakṣayoḥ) म्रक्षेषु (mrakṣeṣu)
vocative म्रक्ष (mrakṣa) म्रक्षौ (mrakṣau)
म्रक्षा¹ (mrakṣā¹)
म्रक्षाः (mrakṣāḥ)
म्रक्षासः¹ (mrakṣāsaḥ¹)
  • ¹Vedic

References