यज्यु

Sanskrit

Etymology

From Proto-Indo-Iranian *Hyáȷ́yuš, from Proto-Indo-European *h₁yáǵ-yu-s, from *h₁yaǵ-. Compare also Latin ieiūnus.

Pronunciation

Adjective

यज्यु • (yájyu) stem

  1. worshipping, devout, pious
  2. worthy of worship, adorable

Declension

Masculine u-stem declension of यज्यु
singular dual plural
nominative यज्युः (yájyuḥ) यज्यू (yájyū) यज्यवः (yájyavaḥ)
accusative यज्युम् (yájyum) यज्यू (yájyū) यज्यून् (yájyūn)
instrumental यज्युना (yájyunā)
यज्य्वा¹ (yájyvā¹)
यज्युभ्याम् (yájyubhyām) यज्युभिः (yájyubhiḥ)
dative यज्यवे (yájyave) यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
ablative यज्योः (yájyoḥ) यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
genitive यज्योः (yájyoḥ) यज्य्वोः (yájyvoḥ) यज्यूनाम् (yájyūnām)
locative यज्यौ (yájyau) यज्य्वोः (yájyvoḥ) यज्युषु (yájyuṣu)
vocative यज्यो (yájyo) यज्यू (yájyū) यज्यवः (yájyavaḥ)
  • ¹Vedic
Feminine u-stem declension of यज्यु
singular dual plural
nominative यज्युः (yájyuḥ) यज्यू (yájyū) यज्यवः (yájyavaḥ)
accusative यज्युम् (yájyum) यज्यू (yájyū) यज्यूः (yájyūḥ)
instrumental यज्य्वा (yájyvā) यज्युभ्याम् (yájyubhyām) यज्युभिः (yájyubhiḥ)
dative यज्यवे (yájyave)
यज्य्वै¹ (yájyvai¹)
यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
ablative यज्योः (yájyoḥ)
यज्य्वाः¹ (yájyvāḥ¹)
यज्य्वै² (yájyvai²)
यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
genitive यज्योः (yájyoḥ)
यज्य्वाः¹ (yájyvāḥ¹)
यज्य्वै² (yájyvai²)
यज्य्वोः (yájyvoḥ) यज्यूनाम् (yájyūnām)
locative यज्यौ (yájyau)
यज्य्वाम्¹ (yájyvām¹)
यज्य्वोः (yájyvoḥ) यज्युषु (yájyuṣu)
vocative यज्यो (yájyo) यज्यू (yájyū) यज्यवः (yájyavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of यज्यु
singular dual plural
nominative यज्यु (yájyu) यज्युनी (yájyunī) यज्यूनि (yájyūni)
यज्यु¹ (yájyu¹)
यज्यू¹ (yájyū¹)
accusative यज्यु (yájyu) यज्युनी (yájyunī) यज्यूनि (yájyūni)
यज्यु¹ (yájyu¹)
यज्यू¹ (yájyū¹)
instrumental यज्युना (yájyunā)
यज्य्वा¹ (yájyvā¹)
यज्युभ्याम् (yájyubhyām) यज्युभिः (yájyubhiḥ)
dative यज्युने (yájyune)
यज्यवे (yájyave)
यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
ablative यज्युनः (yájyunaḥ)
यज्योः (yájyoḥ)
यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
genitive यज्युनः (yájyunaḥ)
यज्योः (yájyoḥ)
यज्युनोः (yájyunoḥ)
यज्य्वोः (yájyvoḥ)
यज्यूनाम् (yájyūnām)
locative यज्युनि (yájyuni)
यज्यौ (yájyau)
यज्युनोः (yájyunoḥ)
यज्य्वोः (yájyvoḥ)
यज्युषु (yájyuṣu)
vocative यज्यु (yájyu)
यज्यो (yájyo)
यज्युनी (yájyunī) यज्यूनि (yájyūni)
यज्यु¹ (yájyu¹)
यज्यू¹ (yájyū¹)
  • ¹Vedic

Noun

यज्यु • (yájyu) stemm

  1. an Adhvaryu priest
  2. the institutor of a sacrifice

Declension

Masculine u-stem declension of यज्यु
singular dual plural
nominative यज्युः (yájyuḥ) यज्यू (yájyū) यज्यवः (yájyavaḥ)
accusative यज्युम् (yájyum) यज्यू (yájyū) यज्यून् (yájyūn)
instrumental यज्युना (yájyunā)
यज्य्वा¹ (yájyvā¹)
यज्युभ्याम् (yájyubhyām) यज्युभिः (yájyubhiḥ)
dative यज्यवे (yájyave) यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
ablative यज्योः (yájyoḥ) यज्युभ्याम् (yájyubhyām) यज्युभ्यः (yájyubhyaḥ)
genitive यज्योः (yájyoḥ) यज्य्वोः (yájyvoḥ) यज्यूनाम् (yájyūnām)
locative यज्यौ (yájyau) यज्य्वोः (yájyvoḥ) यज्युषु (yájyuṣu)
vocative यज्यो (yájyo) यज्यू (yájyū) यज्यवः (yájyavaḥ)
  • ¹Vedic

References