यवनधर्म

Sanskrit

Alternative scripts

Etymology

From यवन (yavana, Muslim) +‎ धर्म (dhárma, religion).

Pronunciation

Noun

यवनधर्म • (yavanadharma) stemm

  1. (neologism) Islam
    Synonyms: इस्लामधर्म (islāmadharma), इस्लाम (islāma), मुस्लिमधर्म (muslimadharma)

Declension

Masculine a-stem declension of यवनधर्म
singular dual plural
nominative यवनधर्मः (yavanadharmaḥ) यवनधर्मौ (yavanadharmau)
यवनधर्मा¹ (yavanadharmā¹)
यवनधर्माः (yavanadharmāḥ)
यवनधर्मासः¹ (yavanadharmāsaḥ¹)
accusative यवनधर्मम् (yavanadharmam) यवनधर्मौ (yavanadharmau)
यवनधर्मा¹ (yavanadharmā¹)
यवनधर्मान् (yavanadharmān)
instrumental यवनधर्मेण (yavanadharmeṇa) यवनधर्माभ्याम् (yavanadharmābhyām) यवनधर्मैः (yavanadharmaiḥ)
यवनधर्मेभिः¹ (yavanadharmebhiḥ¹)
dative यवनधर्माय (yavanadharmāya) यवनधर्माभ्याम् (yavanadharmābhyām) यवनधर्मेभ्यः (yavanadharmebhyaḥ)
ablative यवनधर्मात् (yavanadharmāt) यवनधर्माभ्याम् (yavanadharmābhyām) यवनधर्मेभ्यः (yavanadharmebhyaḥ)
genitive यवनधर्मस्य (yavanadharmasya) यवनधर्मयोः (yavanadharmayoḥ) यवनधर्माणाम् (yavanadharmāṇām)
locative यवनधर्मे (yavanadharme) यवनधर्मयोः (yavanadharmayoḥ) यवनधर्मेषु (yavanadharmeṣu)
vocative यवनधर्म (yavanadharma) यवनधर्मौ (yavanadharmau)
यवनधर्मा¹ (yavanadharmā¹)
यवनधर्माः (yavanadharmāḥ)
यवनधर्मासः¹ (yavanadharmāsaḥ¹)
  • ¹Vedic