यष्टि

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Probably from a misreading of इष्टि (iṣṭi, impulse, seeking, sacrificing).

Noun

यष्टि • (yaṣṭi) stemf

  1. sacrificing
Declension
Feminine i-stem declension of यष्टि
singular dual plural
nominative यष्टिः (yaṣṭiḥ) यष्टी (yaṣṭī) यष्टयः (yaṣṭayaḥ)
accusative यष्टिम् (yaṣṭim) यष्टी (yaṣṭī) यष्टीः (yaṣṭīḥ)
instrumental यष्ट्या (yaṣṭyā)
यष्टी¹ (yaṣṭī¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभिः (yaṣṭibhiḥ)
dative यष्टये (yaṣṭaye)
यष्ट्यै² (yaṣṭyai²)
यष्टी¹ (yaṣṭī¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभ्यः (yaṣṭibhyaḥ)
ablative यष्टेः (yaṣṭeḥ)
यष्ट्याः² (yaṣṭyāḥ²)
यष्ट्यै³ (yaṣṭyai³)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभ्यः (yaṣṭibhyaḥ)
genitive यष्टेः (yaṣṭeḥ)
यष्ट्याः² (yaṣṭyāḥ²)
यष्ट्यै³ (yaṣṭyai³)
यष्ट्योः (yaṣṭyoḥ) यष्टीनाम् (yaṣṭīnām)
locative यष्टौ (yaṣṭau)
यष्ट्याम्² (yaṣṭyām²)
यष्टा¹ (yaṣṭā¹)
यष्ट्योः (yaṣṭyoḥ) यष्टिषु (yaṣṭiṣu)
vocative यष्टे (yaṣṭe) यष्टी (yaṣṭī) यष्टयः (yaṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

Of unknown origin, with multiple unconvincing theories proposed (inc. being a relative of यूका (yūkā, louse)); contamination with लकुट (lakuṭa, club) is the possible source of Ashokan Prakrit *𑀮𑀱𑁆𑀝𑀺 (*laṣṭi), whence words in modern descendants like Hindi लाठी (lāṭhī), Bengali লাঠি (laṭhi). Compare late Avestan 𐬪𐬀𐬑𐬱𐬙𐬌 (ẏaxšti).[1]

Similar words in modern Iranic, such as Pashto [script needed] (laṧta, rod), are probably borrowed from the Prakrit form rather than inherited from a common source.

Noun

यष्टि • (yaṣṭi) stemf यष्टि • (yaṣṭi) stemn

  1. "any support": a staff, stick, wand, rod, mace, club, cudgel
  2. pole, pillar, perch
  3. a flagstaff
  4. a stalk, stem, branch, twig
  5. (at the end of compounds) anything thin or slender
  6. the blade of a sword
  7. a thread, string (esp. of pearls)
  8. a particular kind of pearl necklace
  9. licorice
  10. sugarcane
  11. any creeping plant
Declension
Feminine i-stem declension of यष्टि
singular dual plural
nominative यष्टिः (yaṣṭiḥ) यष्टी (yaṣṭī) यष्टयः (yaṣṭayaḥ)
accusative यष्टिम् (yaṣṭim) यष्टी (yaṣṭī) यष्टीः (yaṣṭīḥ)
instrumental यष्ट्या (yaṣṭyā)
यष्टी¹ (yaṣṭī¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभिः (yaṣṭibhiḥ)
dative यष्टये (yaṣṭaye)
यष्ट्यै² (yaṣṭyai²)
यष्टी¹ (yaṣṭī¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभ्यः (yaṣṭibhyaḥ)
ablative यष्टेः (yaṣṭeḥ)
यष्ट्याः² (yaṣṭyāḥ²)
यष्ट्यै³ (yaṣṭyai³)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभ्यः (yaṣṭibhyaḥ)
genitive यष्टेः (yaṣṭeḥ)
यष्ट्याः² (yaṣṭyāḥ²)
यष्ट्यै³ (yaṣṭyai³)
यष्ट्योः (yaṣṭyoḥ) यष्टीनाम् (yaṣṭīnām)
locative यष्टौ (yaṣṭau)
यष्ट्याम्² (yaṣṭyām²)
यष्टा¹ (yaṣṭā¹)
यष्ट्योः (yaṣṭyoḥ) यष्टिषु (yaṣṭiṣu)
vocative यष्टे (yaṣṭe) यष्टी (yaṣṭī) यष्टयः (yaṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of यष्टि
singular dual plural
nominative यष्टि (yaṣṭi) यष्टिनी (yaṣṭinī) यष्टीनि (yaṣṭīni)
यष्टि¹ (yaṣṭi¹)
यष्टी¹ (yaṣṭī¹)
accusative यष्टि (yaṣṭi) यष्टिनी (yaṣṭinī) यष्टीनि (yaṣṭīni)
यष्टि¹ (yaṣṭi¹)
यष्टी¹ (yaṣṭī¹)
instrumental यष्टिना (yaṣṭinā)
यष्ट्या¹ (yaṣṭyā¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभिः (yaṣṭibhiḥ)
dative यष्टिने (yaṣṭine)
यष्टये¹ (yaṣṭaye¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभ्यः (yaṣṭibhyaḥ)
ablative यष्टिनः (yaṣṭinaḥ)
यष्टेः¹ (yaṣṭeḥ¹)
यष्टिभ्याम् (yaṣṭibhyām) यष्टिभ्यः (yaṣṭibhyaḥ)
genitive यष्टिनः (yaṣṭinaḥ)
यष्टेः¹ (yaṣṭeḥ¹)
यष्टिनोः (yaṣṭinoḥ)
यष्ट्योः¹ (yaṣṭyoḥ¹)
यष्टीनाम् (yaṣṭīnām)
locative यष्टिनि (yaṣṭini)
यष्टौ¹ (yaṣṭau¹)
यष्टा¹ (yaṣṭā¹)
यष्टिनोः (yaṣṭinoḥ)
यष्ट्योः¹ (yaṣṭyoḥ¹)
यष्टिषु (yaṣṭiṣu)
vocative यष्टि (yaṣṭi)
यष्टे (yaṣṭe)
यष्टिनी (yaṣṭinī) यष्टीनि (yaṣṭīni)
यष्टि¹ (yaṣṭi¹)
यष्टी¹ (yaṣṭī¹)
  • ¹Vedic
Descendants
  • Pali: yaṭṭhi
  • Marathi: यष्टी (yaṣṭī)

References

  1. ^ Lubotsky, Alexander (1999) “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations[1], Helsinki, page 11
  • Monier Williams (1899) “यष्टि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 840/3, 848/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 406
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[3] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 12-3

Further reading

  • Hellwig, Oliver (2010–2025) “yaṣṭi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.