इष्टि

Sanskrit

Alternative forms

Etymology 1

From the root इष् (iṣ, to wish, seek) +‎ -ति (-ti)

Pronunciation

Noun

इष्टि • (iṣṭí) stemf

  1. seeking, going after
  2. endeavoring to obtain
  3. wish, request, desire
  4. any desired object
  5. a desired rule, a desideratum; a name applied to the statements of grammarians who are considered as authoritative
Declension
Feminine i-stem declension of इष्टि
singular dual plural
nominative इष्टिः (iṣṭíḥ) इष्टी (iṣṭī́) इष्टयः (iṣṭáyaḥ)
accusative इष्टिम् (iṣṭím) इष्टी (iṣṭī́) इष्टीः (iṣṭī́ḥ)
instrumental इष्ट्या (iṣṭyā́)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभिः (iṣṭíbhiḥ)
dative इष्टये (iṣṭáye)
इष्ट्यै² (iṣṭyaí²)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
ablative इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
genitive इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्ट्योः (iṣṭyóḥ) इष्टीनाम् (iṣṭīnā́m)
locative इष्टौ (iṣṭaú)
इष्ट्याम्² (iṣṭyā́m²)
इष्टा¹ (iṣṭā́¹)
इष्ट्योः (iṣṭyóḥ) इष्टिषु (iṣṭíṣu)
vocative इष्टे (íṣṭe) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

From the root इष् (iṣ, to set in motion, send) +‎ -ति (-ti)

Pronunciation

Noun

इष्टि • (iṣṭí) stemf

  1. impulse, acceleration, hurry
  2. invitation
  3. order
  4. dispatch
Declension
Feminine i-stem declension of इष्टि
singular dual plural
nominative इष्टिः (iṣṭíḥ) इष्टी (iṣṭī́) इष्टयः (iṣṭáyaḥ)
accusative इष्टिम् (iṣṭím) इष्टी (iṣṭī́) इष्टीः (iṣṭī́ḥ)
instrumental इष्ट्या (iṣṭyā́)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभिः (iṣṭíbhiḥ)
dative इष्टये (iṣṭáye)
इष्ट्यै² (iṣṭyaí²)
इष्टी¹ (iṣṭī́¹)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
ablative इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्टिभ्याम् (iṣṭíbhyām) इष्टिभ्यः (iṣṭíbhyaḥ)
genitive इष्टेः (iṣṭéḥ)
इष्ट्याः² (iṣṭyā́ḥ²)
इष्ट्यै³ (iṣṭyaí³)
इष्ट्योः (iṣṭyóḥ) इष्टीनाम् (iṣṭīnā́m)
locative इष्टौ (iṣṭaú)
इष्ट्याम्² (iṣṭyā́m²)
इष्टा¹ (iṣṭā́¹)
इष्ट्योः (iṣṭyóḥ) इष्टिषु (iṣṭíṣu)
vocative इष्टे (íṣṭe) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 3

From the root यज् (yaj, to worship, sacrifice) +‎ -ति (-ti)

Pronunciation

Noun

इष्टि • (íṣṭi) stemf

  1. sacrificing, sacrifice
  2. an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma
Declension
Feminine i-stem declension of इष्टि
singular dual plural
nominative इष्टिः (íṣṭiḥ) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
accusative इष्टिम् (íṣṭim) इष्टी (íṣṭī) इष्टीः (íṣṭīḥ)
instrumental इष्ट्या (íṣṭyā)
इष्टी¹ (íṣṭī¹)
इष्टिभ्याम् (íṣṭibhyām) इष्टिभिः (íṣṭibhiḥ)
dative इष्टये (íṣṭaye)
इष्ट्यै² (íṣṭyai²)
इष्टी¹ (íṣṭī¹)
इष्टिभ्याम् (íṣṭibhyām) इष्टिभ्यः (íṣṭibhyaḥ)
ablative इष्टेः (íṣṭeḥ)
इष्ट्याः² (íṣṭyāḥ²)
इष्ट्यै³ (íṣṭyai³)
इष्टिभ्याम् (íṣṭibhyām) इष्टिभ्यः (íṣṭibhyaḥ)
genitive इष्टेः (íṣṭeḥ)
इष्ट्याः² (íṣṭyāḥ²)
इष्ट्यै³ (íṣṭyai³)
इष्ट्योः (íṣṭyoḥ) इष्टीनाम् (íṣṭīnām)
locative इष्टौ (íṣṭau)
इष्ट्याम्² (íṣṭyām²)
इष्टा¹ (íṣṭā¹)
इष्ट्योः (íṣṭyoḥ) इष्टिषु (íṣṭiṣu)
vocative इष्टे (íṣṭe) इष्टी (íṣṭī) इष्टयः (íṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References