यात्रिन्

Sanskrit

Alternative scripts

Etymology

From यात्रा (yātrā, voyage, journey) +‎ -इन् (-in).

Pronunciation

Noun

यात्रिन् • (yātrin) stemm (feminine यात्रिणी)

  1. traveller, one who travels

Declension

Masculine in-stem declension of यात्रिन्
singular dual plural
nominative यात्री (yātrī) यात्रिणौ (yātriṇau)
यात्रिणा¹ (yātriṇā¹)
यात्रिणः (yātriṇaḥ)
accusative यात्रिणम् (yātriṇam) यात्रिणौ (yātriṇau)
यात्रिणा¹ (yātriṇā¹)
यात्रिणः (yātriṇaḥ)
instrumental यात्रिणा (yātriṇā) यात्रिभ्याम् (yātribhyām) यात्रिभिः (yātribhiḥ)
dative यात्रिणे (yātriṇe) यात्रिभ्याम् (yātribhyām) यात्रिभ्यः (yātribhyaḥ)
ablative यात्रिणः (yātriṇaḥ) यात्रिभ्याम् (yātribhyām) यात्रिभ्यः (yātribhyaḥ)
genitive यात्रिणः (yātriṇaḥ) यात्रिणोः (yātriṇoḥ) यात्रिणाम् (yātriṇām)
locative यात्रिणि (yātriṇi) यात्रिणोः (yātriṇoḥ) यात्रिषु (yātriṣu)
vocative यात्रिन् (yātrin) यात्रिणौ (yātriṇau)
यात्रिणा¹ (yātriṇā¹)
यात्रिणः (yātriṇaḥ)
  • ¹Vedic