यावत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *yeh₂wot. Cognate with Ancient Greek ἕως (héōs).

Pronunciation

Adjective

यावत् • (yā́vat) stem

  1. as great, as large, as much, as long

Declension

Masculine vat-stem declension of यावत्
singular dual plural
nominative यावान् (yā́vān) यावन्तौ (yā́vantau)
यावन्ता¹ (yā́vantā¹)
यावन्तः (yā́vantaḥ)
accusative यावन्तम् (yā́vantam) यावन्तौ (yā́vantau)
यावन्ता¹ (yā́vantā¹)
यावतः (yā́vataḥ)
instrumental यावता (yā́vatā) यावद्भ्याम् (yā́vadbhyām) यावद्भिः (yā́vadbhiḥ)
dative यावते (yā́vate) यावद्भ्याम् (yā́vadbhyām) यावद्भ्यः (yā́vadbhyaḥ)
ablative यावतः (yā́vataḥ) यावद्भ्याम् (yā́vadbhyām) यावद्भ्यः (yā́vadbhyaḥ)
genitive यावतः (yā́vataḥ) यावतोः (yā́vatoḥ) यावताम् (yā́vatām)
locative यावति (yā́vati) यावतोः (yā́vatoḥ) यावत्सु (yā́vatsu)
vocative यावन् (yā́van)
यावः² (yā́vaḥ²)
यावन्तौ (yā́vantau)
यावन्ता¹ (yā́vantā¹)
यावन्तः (yā́vantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of यावती
singular dual plural
nominative यावती (yā́vatī) यावत्यौ (yā́vatyau)
यावती¹ (yā́vatī¹)
यावत्यः (yā́vatyaḥ)
यावतीः¹ (yā́vatīḥ¹)
accusative यावतीम् (yā́vatīm) यावत्यौ (yā́vatyau)
यावती¹ (yā́vatī¹)
यावतीः (yā́vatīḥ)
instrumental यावत्या (yā́vatyā) यावतीभ्याम् (yā́vatībhyām) यावतीभिः (yā́vatībhiḥ)
dative यावत्यै (yā́vatyai) यावतीभ्याम् (yā́vatībhyām) यावतीभ्यः (yā́vatībhyaḥ)
ablative यावत्याः (yā́vatyāḥ)
यावत्यै² (yā́vatyai²)
यावतीभ्याम् (yā́vatībhyām) यावतीभ्यः (yā́vatībhyaḥ)
genitive यावत्याः (yā́vatyāḥ)
यावत्यै² (yā́vatyai²)
यावत्योः (yā́vatyoḥ) यावतीनाम् (yā́vatīnām)
locative यावत्याम् (yā́vatyām) यावत्योः (yā́vatyoḥ) यावतीषु (yā́vatīṣu)
vocative यावति (yā́vati) यावत्यौ (yā́vatyau)
यावती¹ (yā́vatī¹)
यावत्यः (yā́vatyaḥ)
यावतीः¹ (yā́vatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of यावत्
singular dual plural
nominative यावत् (yā́vat) यावती (yā́vatī) यावन्ति (yā́vanti)
accusative यावत् (yā́vat) यावती (yā́vatī) यावन्ति (yā́vanti)
instrumental यावता (yā́vatā) यावद्भ्याम् (yā́vadbhyām) यावद्भिः (yā́vadbhiḥ)
dative यावते (yā́vate) यावद्भ्याम् (yā́vadbhyām) यावद्भ्यः (yā́vadbhyaḥ)
ablative यावतः (yā́vataḥ) यावद्भ्याम् (yā́vadbhyām) यावद्भ्यः (yā́vadbhyaḥ)
genitive यावतः (yā́vataḥ) यावतोः (yā́vatoḥ) यावताम् (yā́vatām)
locative यावति (yā́vati) यावतोः (yā́vatoḥ) यावत्सु (yā́vatsu)
vocative यावत् (yā́vat) यावती (yā́vatī) यावन्ति (yā́vanti)

Adverb

यावत् • (yā́vat)

  1. until, up to
    • Kulārṇava Tantra:
      पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ।
      उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥
      pītvā pītvā punaḥ pītvā yāvat patati bhūtale.
      utthāya ca punaḥ pītvā punarjanma na vidyate.
      Having drunk and drunk, and again having drunk until he falls on the ground;
      having drunk again after getting up, he knows not rebirth [gets liberated].
  2. while

Conjunction

यावत् • (yā́vat)

  1. as far as, as long as
  2. as much as
  3. as soon as

Descendants

  • Old Marathi: 𑘕𑘹𑘪𑘛 (jevaḍha)
  • Kannada: ಯಾವತ್ತು (yāvattu), ಯಾವತ್ತೂ (yāvattū)
  • Malayalam: യാവൽ (yāval)

References

  • Apte, Vaman Shivram (1890) “यावत्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “yā́vant”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Monier Williams (1899) “यावत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 852, column 1.
  • Hellwig, Oliver (2010–2025) “yāvat”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.