यावन्

Sanskrit

Alternative scripts

Etymology

Ultimately from Proto-Indo-European *yeh₂- (to go, ride, travel, go in, enter).

Pronunciation

Noun

यावन् • (yā́van) stemm

  1. a rider, horseman
  2. an invader, aggressor, foe

Declension

Masculine an-stem declension of यावन्
singular dual plural
nominative यावा (yā́vā) यावानौ (yā́vānau)
यावाना¹ (yā́vānā¹)
यावानः (yā́vānaḥ)
accusative यावानम् (yā́vānam) यावानौ (yā́vānau)
यावाना¹ (yā́vānā¹)
यौनः (yaúnaḥ)
instrumental यौना (yaúnā) यावभ्याम् (yā́vabhyām) यावभिः (yā́vabhiḥ)
dative यौने (yaúne) यावभ्याम् (yā́vabhyām) यावभ्यः (yā́vabhyaḥ)
ablative यौनः (yaúnaḥ) यावभ्याम् (yā́vabhyām) यावभ्यः (yā́vabhyaḥ)
genitive यौनः (yaúnaḥ) यौनोः (yaúnoḥ) यौनाम् (yaúnām)
locative यौनि (yaúni)
यावनि (yā́vani)
यावन्¹ (yā́van¹)
यौनोः (yaúnoḥ) यावसु (yā́vasu)
vocative यावन् (yā́van) यावानौ (yā́vānau)
यावाना¹ (yā́vānā¹)
यावानः (yā́vānaḥ)
  • ¹Vedic