युग्म

Hindi

Etymology

Learned borrowing from Sanskrit युग्म (yugmá).

Pronunciation

  • (Delhi) IPA(key): /jʊɡ.mᵊ/

Noun

युग्म • (yugmam

  1. (rare, formal) a pair, couple
  2. (astronomy) the sign of the zodiac Gemini

Declension

Declension of युग्म (masc cons-stem)
singular plural
direct युग्म
yugma
युग्म
yugma
oblique युग्म
yugma
युग्मों
yugmõ
vocative युग्म
yugma
युग्मो
yugmo

References

Sanskrit

Alternative scripts

Etymology

A shortened form of युग्मन् (yugman).

Pronunciation

Adjective

युग्म • (yugmá) stem

  1. even

Declension

Masculine a-stem declension of युग्म
singular dual plural
nominative युग्मः (yugmáḥ) युग्मौ (yugmaú)
युग्मा¹ (yugmā́¹)
युग्माः (yugmā́ḥ)
युग्मासः¹ (yugmā́saḥ¹)
accusative युग्मम् (yugmám) युग्मौ (yugmaú)
युग्मा¹ (yugmā́¹)
युग्मान् (yugmā́n)
instrumental युग्मेन (yugména) युग्माभ्याम् (yugmā́bhyām) युग्मैः (yugmaíḥ)
युग्मेभिः¹ (yugmébhiḥ¹)
dative युग्माय (yugmā́ya) युग्माभ्याम् (yugmā́bhyām) युग्मेभ्यः (yugmébhyaḥ)
ablative युग्मात् (yugmā́t) युग्माभ्याम् (yugmā́bhyām) युग्मेभ्यः (yugmébhyaḥ)
genitive युग्मस्य (yugmásya) युग्मयोः (yugmáyoḥ) युग्मानाम् (yugmā́nām)
locative युग्मे (yugmé) युग्मयोः (yugmáyoḥ) युग्मेषु (yugméṣu)
vocative युग्म (yúgma) युग्मौ (yúgmau)
युग्मा¹ (yúgmā¹)
युग्माः (yúgmāḥ)
युग्मासः¹ (yúgmāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of युग्मा
singular dual plural
nominative युग्मा (yugmā́) युग्मे (yugmé) युग्माः (yugmā́ḥ)
accusative युग्माम् (yugmā́m) युग्मे (yugmé) युग्माः (yugmā́ḥ)
instrumental युग्मया (yugmáyā)
युग्मा¹ (yugmā́¹)
युग्माभ्याम् (yugmā́bhyām) युग्माभिः (yugmā́bhiḥ)
dative युग्मायै (yugmā́yai) युग्माभ्याम् (yugmā́bhyām) युग्माभ्यः (yugmā́bhyaḥ)
ablative युग्मायाः (yugmā́yāḥ)
युग्मायै² (yugmā́yai²)
युग्माभ्याम् (yugmā́bhyām) युग्माभ्यः (yugmā́bhyaḥ)
genitive युग्मायाः (yugmā́yāḥ)
युग्मायै² (yugmā́yai²)
युग्मयोः (yugmáyoḥ) युग्मानाम् (yugmā́nām)
locative युग्मायाम् (yugmā́yām) युग्मयोः (yugmáyoḥ) युग्मासु (yugmā́su)
vocative युग्मे (yúgme) युग्मे (yúgme) युग्माः (yúgmāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युग्म
singular dual plural
nominative युग्मम् (yugmám) युग्मे (yugmé) युग्मानि (yugmā́ni)
युग्मा¹ (yugmā́¹)
accusative युग्मम् (yugmám) युग्मे (yugmé) युग्मानि (yugmā́ni)
युग्मा¹ (yugmā́¹)
instrumental युग्मेन (yugména) युग्माभ्याम् (yugmā́bhyām) युग्मैः (yugmaíḥ)
युग्मेभिः¹ (yugmébhiḥ¹)
dative युग्माय (yugmā́ya) युग्माभ्याम् (yugmā́bhyām) युग्मेभ्यः (yugmébhyaḥ)
ablative युग्मात् (yugmā́t) युग्माभ्याम् (yugmā́bhyām) युग्मेभ्यः (yugmébhyaḥ)
genitive युग्मस्य (yugmásya) युग्मयोः (yugmáyoḥ) युग्मानाम् (yugmā́nām)
locative युग्मे (yugmé) युग्मयोः (yugmáyoḥ) युग्मेषु (yugméṣu)
vocative युग्म (yúgma) युग्मे (yúgme) युग्मानि (yúgmāni)
युग्मा¹ (yúgmā¹)
  • ¹Vedic

Noun

युग्म • (yugmá) stemn

  1. a pair, couple, brace
  2. (astronomy) the sign of the zodiac Gemini
  3. junction, confluence (of two streams)

Declension

Neuter a-stem declension of युग्म
singular dual plural
nominative युग्मम् (yugmám) युग्मे (yugmé) युग्मानि (yugmā́ni)
युग्मा¹ (yugmā́¹)
accusative युग्मम् (yugmám) युग्मे (yugmé) युग्मानि (yugmā́ni)
युग्मा¹ (yugmā́¹)
instrumental युग्मेन (yugména) युग्माभ्याम् (yugmā́bhyām) युग्मैः (yugmaíḥ)
युग्मेभिः¹ (yugmébhiḥ¹)
dative युग्माय (yugmā́ya) युग्माभ्याम् (yugmā́bhyām) युग्मेभ्यः (yugmébhyaḥ)
ablative युग्मात् (yugmā́t) युग्माभ्याम् (yugmā́bhyām) युग्मेभ्यः (yugmébhyaḥ)
genitive युग्मस्य (yugmásya) युग्मयोः (yugmáyoḥ) युग्मानाम् (yugmā́nām)
locative युग्मे (yugmé) युग्मयोः (yugmáyoḥ) युग्मेषु (yugméṣu)
vocative युग्म (yúgma) युग्मे (yúgme) युग्मानि (yúgmāni)
युग्मा¹ (yúgmā¹)
  • ¹Vedic

Descendants

  • Bengali: যুগ্ম (jugmo)

References