युग्मन्

Sanskrit

Alternative scripts

Etymology

From युज् (yuj, to join, root) +‎ -मन् (-man).

Pronunciation

Adjective

युग्मन् • (yugmán) stem

  1. even

Declension

Masculine an-stem declension of युग्मन्
singular dual plural
nominative युग्मा (yugmā́) युग्मानौ (yugmā́nau)
युग्माना¹ (yugmā́nā¹)
युग्मानः (yugmā́naḥ)
accusative युग्मानम् (yugmā́nam) युग्मानौ (yugmā́nau)
युग्माना¹ (yugmā́nā¹)
युग्मनः (yugmánaḥ)
instrumental युग्मना (yugmánā) युग्मभ्याम् (yugmábhyām) युग्मभिः (yugmábhiḥ)
dative युग्मने (yugmáne) युग्मभ्याम् (yugmábhyām) युग्मभ्यः (yugmábhyaḥ)
ablative युग्मनः (yugmánaḥ) युग्मभ्याम् (yugmábhyām) युग्मभ्यः (yugmábhyaḥ)
genitive युग्मनः (yugmánaḥ) युग्मनोः (yugmánoḥ) युग्मनाम् (yugmánām)
locative युग्मनि (yugmáni)
युग्मन्¹ (yugmán¹)
युग्मनोः (yugmánoḥ) युग्मसु (yugmásu)
vocative युग्मन् (yúgman) युग्मानौ (yúgmānau)
युग्माना¹ (yúgmānā¹)
युग्मानः (yúgmānaḥ)
  • ¹Vedic
Feminine ī-stem declension of युग्मनी
singular dual plural
nominative युग्मनी (yugmánī) युग्मन्यौ (yugmányau)
युग्मनी¹ (yugmánī¹)
युग्मन्यः (yugmányaḥ)
युग्मनीः¹ (yugmánīḥ¹)
accusative युग्मनीम् (yugmánīm) युग्मन्यौ (yugmányau)
युग्मनी¹ (yugmánī¹)
युग्मनीः (yugmánīḥ)
instrumental युग्मन्या (yugmányā) युग्मनीभ्याम् (yugmánībhyām) युग्मनीभिः (yugmánībhiḥ)
dative युग्मन्यै (yugmányai) युग्मनीभ्याम् (yugmánībhyām) युग्मनीभ्यः (yugmánībhyaḥ)
ablative युग्मन्याः (yugmányāḥ)
युग्मन्यै² (yugmányai²)
युग्मनीभ्याम् (yugmánībhyām) युग्मनीभ्यः (yugmánībhyaḥ)
genitive युग्मन्याः (yugmányāḥ)
युग्मन्यै² (yugmányai²)
युग्मन्योः (yugmányoḥ) युग्मनीनाम् (yugmánīnām)
locative युग्मन्याम् (yugmányām) युग्मन्योः (yugmányoḥ) युग्मनीषु (yugmánīṣu)
vocative युग्मनि (yúgmani) युग्मन्यौ (yúgmanyau)
युग्मनी¹ (yúgmanī¹)
युग्मन्यः (yúgmanyaḥ)
युग्मनीः¹ (yúgmanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of युग्मन्
singular dual plural
nominative युग्म (yugmá) युग्मनी (yugmánī) युग्मानि (yugmā́ni)
युग्म¹ (yugmá¹)
युग्मा¹ (yugmā́¹)
accusative युग्म (yugmá) युग्मनी (yugmánī) युग्मानि (yugmā́ni)
युग्म¹ (yugmá¹)
युग्मा¹ (yugmā́¹)
instrumental युग्मना (yugmánā) युग्मभ्याम् (yugmábhyām) युग्मभिः (yugmábhiḥ)
dative युग्मने (yugmáne) युग्मभ्याम् (yugmábhyām) युग्मभ्यः (yugmábhyaḥ)
ablative युग्मनः (yugmánaḥ) युग्मभ्याम् (yugmábhyām) युग्मभ्यः (yugmábhyaḥ)
genitive युग्मनः (yugmánaḥ) युग्मनोः (yugmánoḥ) युग्मनाम् (yugmánām)
locative युग्मनि (yugmáni)
युग्मन्¹ (yugmán¹)
युग्मनोः (yugmánoḥ) युग्मसु (yugmásu)
vocative युग्मन् (yúgman)
युग्म (yúgma)
युग्मनी (yúgmanī) युग्मानि (yúgmāni)
युग्म¹ (yúgma¹)
युग्मा¹ (yúgmā¹)
  • ¹Vedic

References