युग्य

Sanskrit

Alternative scripts

Etymology

The root word is युज् (yuj, to join, to yoke), ultimately from Proto-Indo-European *yewg- (to join, yoke).

Pronunciation

Noun

युग्य • (yugya) stemn or m

  1. a vehicle , chariot , car
  2. (also m.) any yoked or draught animal

Declension

Neuter a-stem declension of युग्य
singular dual plural
nominative युग्यम् (yugyam) युग्ये (yugye) युग्यानि (yugyāni)
युग्या¹ (yugyā¹)
accusative युग्यम् (yugyam) युग्ये (yugye) युग्यानि (yugyāni)
युग्या¹ (yugyā¹)
instrumental युग्येन (yugyena) युग्याभ्याम् (yugyābhyām) युग्यैः (yugyaiḥ)
युग्येभिः¹ (yugyebhiḥ¹)
dative युग्याय (yugyāya) युग्याभ्याम् (yugyābhyām) युग्येभ्यः (yugyebhyaḥ)
ablative युग्यात् (yugyāt) युग्याभ्याम् (yugyābhyām) युग्येभ्यः (yugyebhyaḥ)
genitive युग्यस्य (yugyasya) युग्ययोः (yugyayoḥ) युग्यानाम् (yugyānām)
locative युग्ये (yugye) युग्ययोः (yugyayoḥ) युग्येषु (yugyeṣu)
vocative युग्य (yugya) युग्ये (yugye) युग्यानि (yugyāni)
युग्या¹ (yugyā¹)
  • ¹Vedic
Masculine a-stem declension of युग्य
singular dual plural
nominative युग्यः (yugyaḥ) युग्यौ (yugyau)
युग्या¹ (yugyā¹)
युग्याः (yugyāḥ)
युग्यासः¹ (yugyāsaḥ¹)
accusative युग्यम् (yugyam) युग्यौ (yugyau)
युग्या¹ (yugyā¹)
युग्यान् (yugyān)
instrumental युग्येन (yugyena) युग्याभ्याम् (yugyābhyām) युग्यैः (yugyaiḥ)
युग्येभिः¹ (yugyebhiḥ¹)
dative युग्याय (yugyāya) युग्याभ्याम् (yugyābhyām) युग्येभ्यः (yugyebhyaḥ)
ablative युग्यात् (yugyāt) युग्याभ्याम् (yugyābhyām) युग्येभ्यः (yugyebhyaḥ)
genitive युग्यस्य (yugyasya) युग्ययोः (yugyayoḥ) युग्यानाम् (yugyānām)
locative युग्ये (yugye) युग्ययोः (yugyayoḥ) युग्येषु (yugyeṣu)
vocative युग्य (yugya) युग्यौ (yugyau)
युग्या¹ (yugyā¹)
युग्याः (yugyāḥ)
युग्यासः¹ (yugyāsaḥ¹)
  • ¹Vedic