युवति

Pali

Alternative forms

Adjective

युवति (yuvati)

  1. Devanagari script form of yuvati, which is vocative singular feminine of युवन् (yuvan, young)

Noun

युवति (yuvati)

  1. Devanagari script form of yuvati, which is vocative singular of युवती (yuvatī, maiden)

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-European *h₂yú-Hn̥-ti-s, from *h₂yéwHō (young).

Pronunciation

Noun

युवति • (yuvatí) stemf

  1. a young woman; a girl

Declension

Feminine i-stem declension of युवति
singular dual plural
nominative युवतिः (yuvatíḥ) युवती (yuvatī́) युवतयः (yuvatáyaḥ)
accusative युवतिम् (yuvatím) युवती (yuvatī́) युवतीः (yuvatī́ḥ)
instrumental युवत्या (yuvatyā́)
युवती¹ (yuvatī́¹)
युवतिभ्याम् (yuvatíbhyām) युवतिभिः (yuvatíbhiḥ)
dative युवतये (yuvatáye)
युवत्यै² (yuvatyaí²)
युवती¹ (yuvatī́¹)
युवतिभ्याम् (yuvatíbhyām) युवतिभ्यः (yuvatíbhyaḥ)
ablative युवतेः (yuvatéḥ)
युवत्याः² (yuvatyā́ḥ²)
युवत्यै³ (yuvatyaí³)
युवतिभ्याम् (yuvatíbhyām) युवतिभ्यः (yuvatíbhyaḥ)
genitive युवतेः (yuvatéḥ)
युवत्याः² (yuvatyā́ḥ²)
युवत्यै³ (yuvatyaí³)
युवत्योः (yuvatyóḥ) युवतीनाम् (yuvatīnā́m)
locative युवतौ (yuvataú)
युवत्याम्² (yuvatyā́m²)
युवता¹ (yuvatā́¹)
युवत्योः (yuvatyóḥ) युवतिषु (yuvatíṣu)
vocative युवते (yúvate) युवती (yúvatī) युवतयः (yúvatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Maharastri Prakrit: 𑀚𑀼𑀅𑀇 (juaï)
  • Sauraseni Prakrit: 𑀚𑀼𑀯𑀇 (juvaï)
  • Kannada: ಯುವತಿ (yuvati)
  • Telugu: యువతి (yuvati)