युवश

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *h₂yuHn̥ḱós (young). Cognate with Latin iuvencus (young), Welsh ieuanc, Old English ġeong (English young).

Pronunciation

Adjective

युवश • (yuvaśá) stem

  1. (Vedic) young, youthful; juvenile
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.161.7:
      निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन ।
      níścármaṇo gā́mariṇīta dhītíbhiryā́ járantā yuvaśā́ tā́kṛṇotana.
      Ye, by your wisdom, created a cow from a hide; and turned the old Twins young.

Declension

Masculine a-stem declension of युवश
singular dual plural
nominative युवशः (yuvaśáḥ) युवशौ (yuvaśaú)
युवशा¹ (yuvaśā́¹)
युवशाः (yuvaśā́ḥ)
युवशासः¹ (yuvaśā́saḥ¹)
accusative युवशम् (yuvaśám) युवशौ (yuvaśaú)
युवशा¹ (yuvaśā́¹)
युवशान् (yuvaśā́n)
instrumental युवशेन (yuvaśéna) युवशाभ्याम् (yuvaśā́bhyām) युवशैः (yuvaśaíḥ)
युवशेभिः¹ (yuvaśébhiḥ¹)
dative युवशाय (yuvaśā́ya) युवशाभ्याम् (yuvaśā́bhyām) युवशेभ्यः (yuvaśébhyaḥ)
ablative युवशात् (yuvaśā́t) युवशाभ्याम् (yuvaśā́bhyām) युवशेभ्यः (yuvaśébhyaḥ)
genitive युवशस्य (yuvaśásya) युवशयोः (yuvaśáyoḥ) युवशानाम् (yuvaśā́nām)
locative युवशे (yuvaśé) युवशयोः (yuvaśáyoḥ) युवशेषु (yuvaśéṣu)
vocative युवश (yúvaśa) युवशौ (yúvaśau)
युवशा¹ (yúvaśā¹)
युवशाः (yúvaśāḥ)
युवशासः¹ (yúvaśāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of युवशा
singular dual plural
nominative युवशा (yuvaśā́) युवशे (yuvaśé) युवशाः (yuvaśā́ḥ)
accusative युवशाम् (yuvaśā́m) युवशे (yuvaśé) युवशाः (yuvaśā́ḥ)
instrumental युवशया (yuvaśáyā)
युवशा¹ (yuvaśā́¹)
युवशाभ्याम् (yuvaśā́bhyām) युवशाभिः (yuvaśā́bhiḥ)
dative युवशायै (yuvaśā́yai) युवशाभ्याम् (yuvaśā́bhyām) युवशाभ्यः (yuvaśā́bhyaḥ)
ablative युवशायाः (yuvaśā́yāḥ)
युवशायै² (yuvaśā́yai²)
युवशाभ्याम् (yuvaśā́bhyām) युवशाभ्यः (yuvaśā́bhyaḥ)
genitive युवशायाः (yuvaśā́yāḥ)
युवशायै² (yuvaśā́yai²)
युवशयोः (yuvaśáyoḥ) युवशानाम् (yuvaśā́nām)
locative युवशायाम् (yuvaśā́yām) युवशयोः (yuvaśáyoḥ) युवशासु (yuvaśā́su)
vocative युवशे (yúvaśe) युवशे (yúvaśe) युवशाः (yúvaśāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युवश
singular dual plural
nominative युवशम् (yuvaśám) युवशे (yuvaśé) युवशानि (yuvaśā́ni)
युवशा¹ (yuvaśā́¹)
accusative युवशम् (yuvaśám) युवशे (yuvaśé) युवशानि (yuvaśā́ni)
युवशा¹ (yuvaśā́¹)
instrumental युवशेन (yuvaśéna) युवशाभ्याम् (yuvaśā́bhyām) युवशैः (yuvaśaíḥ)
युवशेभिः¹ (yuvaśébhiḥ¹)
dative युवशाय (yuvaśā́ya) युवशाभ्याम् (yuvaśā́bhyām) युवशेभ्यः (yuvaśébhyaḥ)
ablative युवशात् (yuvaśā́t) युवशाभ्याम् (yuvaśā́bhyām) युवशेभ्यः (yuvaśébhyaḥ)
genitive युवशस्य (yuvaśásya) युवशयोः (yuvaśáyoḥ) युवशानाम् (yuvaśā́nām)
locative युवशे (yuvaśé) युवशयोः (yuvaśáyoḥ) युवशेषु (yuvaśéṣu)
vocative युवश (yúvaśa) युवशे (yúvaśe) युवशानि (yúvaśāni)
युवशा¹ (yúvaśā¹)
  • ¹Vedic

Noun

युवश • (yuvaśá) stemm

  1. (Vedic) a young man, a youth
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.35.5:
      स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
      stómaṃ juṣethāṃ yuvaśéva kanyánāṃ víśvehá devau sávanā́va gacchatam.
      Accept our praise-song as a youth accepts a maiden. Come close, O ye Twin Gods, to all libations here.

Declension

Masculine a-stem declension of युवश
singular dual plural
nominative युवशः (yuvaśáḥ) युवशौ (yuvaśaú)
युवशा¹ (yuvaśā́¹)
युवशाः (yuvaśā́ḥ)
युवशासः¹ (yuvaśā́saḥ¹)
accusative युवशम् (yuvaśám) युवशौ (yuvaśaú)
युवशा¹ (yuvaśā́¹)
युवशान् (yuvaśā́n)
instrumental युवशेन (yuvaśéna) युवशाभ्याम् (yuvaśā́bhyām) युवशैः (yuvaśaíḥ)
युवशेभिः¹ (yuvaśébhiḥ¹)
dative युवशाय (yuvaśā́ya) युवशाभ्याम् (yuvaśā́bhyām) युवशेभ्यः (yuvaśébhyaḥ)
ablative युवशात् (yuvaśā́t) युवशाभ्याम् (yuvaśā́bhyām) युवशेभ्यः (yuvaśébhyaḥ)
genitive युवशस्य (yuvaśásya) युवशयोः (yuvaśáyoḥ) युवशानाम् (yuvaśā́nām)
locative युवशे (yuvaśé) युवशयोः (yuvaśáyoḥ) युवशेषु (yuvaśéṣu)
vocative युवश (yúvaśa) युवशौ (yúvaśau)
युवशा¹ (yúvaśā¹)
युवशाः (yúvaśāḥ)
युवशासः¹ (yúvaśāsaḥ¹)
  • ¹Vedic

References