योक्त्र

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *yáwktram (thong), from Proto-Indo-European *yéwg-tro-m, from *yewg- (to yoke) + *-trom (suffix denoting a tool or an instrument for an action). Cognate with Avestan 𐬫𐬀𐬊𐬑𐬆𐬜𐬭𐬀 (yaoxəδra, yoke-strap, thong).

Pronunciation

Noun

योक्त्र • (yóktra) stemn

  1. any instrument for tying or fastening; a rope, thong, halter
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.33.2:
      स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर् हरी॑णां वृष॒न् योक्त्र॑म् अश्रेः ।
      या इ॒त्था म॑घव॒न्न् अनु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥
      sá tváṃ na indra dhiyasānó arkaír hárīṇāṃ vṛṣan yóktram aśreḥ.
      yā́ itthā́ maghavann ánu jóṣaṃ vákṣo abhí prā́ryáḥ sakṣi jánān.
      So, made attentive by our hymns, O manly Indra, you fastened the strap of the reins on your horses,
      Which, Maghavan, at your will you drive herr. With these subdue for us the men who hate us.

Declension

Neuter a-stem declension of योक्त्र
singular dual plural
nominative योक्त्रम् (yóktram) योक्त्रे (yóktre) योक्त्राणि (yóktrāṇi)
योक्त्रा¹ (yóktrā¹)
accusative योक्त्रम् (yóktram) योक्त्रे (yóktre) योक्त्राणि (yóktrāṇi)
योक्त्रा¹ (yóktrā¹)
instrumental योक्त्रेण (yóktreṇa) योक्त्राभ्याम् (yóktrābhyām) योक्त्रैः (yóktraiḥ)
योक्त्रेभिः¹ (yóktrebhiḥ¹)
dative योक्त्राय (yóktrāya) योक्त्राभ्याम् (yóktrābhyām) योक्त्रेभ्यः (yóktrebhyaḥ)
ablative योक्त्रात् (yóktrāt) योक्त्राभ्याम् (yóktrābhyām) योक्त्रेभ्यः (yóktrebhyaḥ)
genitive योक्त्रस्य (yóktrasya) योक्त्रयोः (yóktrayoḥ) योक्त्राणाम् (yóktrāṇām)
locative योक्त्रे (yóktre) योक्त्रयोः (yóktrayoḥ) योक्त्रेषु (yóktreṣu)
vocative योक्त्र (yóktra) योक्त्रे (yóktre) योक्त्राणि (yóktrāṇi)
योक्त्रा¹ (yóktrā¹)
  • ¹Vedic

Descendants

  • Pali: yotta
  • Sauraseni Prakrit: 𑀚𑁄𑀢𑁆𑀢 (jotta)
  • Tamil: யோத்திரம் (yōttiram) (semi-learned)
  • Telugu: యోక్త్రము (yōktramu) (semi-learned) యోత్రము (yōtramu)

References