रंहिष्यति

Sanskrit

Alternative scripts

Pronunciation

Verb

रंहिष्यति • (raṃhiṣyáti) third-singular indicative (future, root रंह्)

  1. future of रंह् (raṃh)

Conjugation

Future: रंहिष्यति (raṃhiṣyáti), रंहिष्यते (raṃhiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रंहिष्यति
raṃhiṣyáti
रंहिष्यतः
raṃhiṣyátaḥ
रंहिष्यन्ति
raṃhiṣyánti
रंहिष्यते
raṃhiṣyáte
रंहिष्येते
raṃhiṣyéte
रंहिष्यन्ते
raṃhiṣyánte
Second रंहिष्यसि
raṃhiṣyási
रंहिष्यथः
raṃhiṣyáthaḥ
रंहिष्यथ
raṃhiṣyátha
रंहिष्यसे
raṃhiṣyáse
रंहिष्येथे
raṃhiṣyéthe
रंहिष्यध्वे
raṃhiṣyádhve
First रंहिष्यामि
raṃhiṣyā́mi
रंहिष्यावः
raṃhiṣyā́vaḥ
रंहिष्यामः / रंहिष्यामसि¹
raṃhiṣyā́maḥ / raṃhiṣyā́masi¹
रंहिष्ये
raṃhiṣyé
रंहिष्यावहे
raṃhiṣyā́vahe
रंहिष्यामहे
raṃhiṣyā́mahe
Participles
रंहिष्यत्
raṃhiṣyát
रंहिष्यमाण
raṃhiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अरंहिष्यत् (áraṃhiṣyat), अरंहिष्यत (áraṃhiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरंहिष्यत्
áraṃhiṣyat
अरंहिष्यताम्
áraṃhiṣyatām
अरंहिष्यन्
áraṃhiṣyan
अरंहिष्यत
áraṃhiṣyata
अरंहिष्येताम्
áraṃhiṣyetām
अरंहिष्यन्त
áraṃhiṣyanta
Second अरंहिष्यः
áraṃhiṣyaḥ
अरंहिष्यतम्
áraṃhiṣyatam
अरंहिष्यत
áraṃhiṣyata
अरंहिष्यथाः
áraṃhiṣyathāḥ
अरंहिष्येथाम्
áraṃhiṣyethām
अरंहिष्यध्वम्
áraṃhiṣyadhvam
First अरंहिष्यम्
áraṃhiṣyam
अरंहिष्याव
áraṃhiṣyāva
अरंहिष्याम
áraṃhiṣyāma
अरंहिष्ये
áraṃhiṣye
अरंहिष्यावहि
áraṃhiṣyāvahi
अरंहिष्यामहि
áraṃhiṣyāmahi