Sanskrit
Etymology
Compound of रक्त (rakta) and अक्ष (akṣa)
Adjective
रक्ताक्ष • (raktākṣa)
- red-eyed, having red or blood-shot eyes R. BhP. ( -ता f. Dharmaṡ.)
- fearful, dreadful L.
Declension
Masculine a-stem declension of रक्ताक्ष
|
|
singular
|
dual
|
plural
|
| nominative
|
रक्ताक्षः (raktākṣaḥ)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षाः (raktākṣāḥ)
|
| accusative
|
रक्ताक्षम् (raktākṣam)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षान् (raktākṣān)
|
| instrumental
|
रक्ताक्षेन (raktākṣena)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षैः (raktākṣaiḥ)
|
| dative
|
रक्ताक्षाय (raktākṣāya)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| ablative
|
रक्ताक्षात् (raktākṣāt)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| genitive
|
रक्ताक्षस्य (raktākṣasya)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षानाम् (raktākṣānām)
|
| locative
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षेषु (raktākṣeṣu)
|
| vocative
|
रक्ताक्ष (raktākṣa)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षाः (raktākṣāḥ)
|
Feminine ā-stem declension of रक्ताक्ष
|
|
singular
|
dual
|
plural
|
| nominative
|
रक्ताक्षा (raktākṣā)
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षाः (raktākṣāḥ)
|
| accusative
|
रक्ताक्षाम् (raktākṣām)
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षाः (raktākṣāḥ)
|
| instrumental
|
रक्ताक्षया (raktākṣayā)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षाभिः (raktākṣābhiḥ)
|
| dative
|
रक्ताक्षायै (raktākṣāyai)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षाभ्यः (raktākṣābhyaḥ)
|
| ablative
|
रक्ताक्षायाः (raktākṣāyāḥ)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षाभ्यः (raktākṣābhyaḥ)
|
| genitive
|
रक्ताक्षायाः (raktākṣāyāḥ)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षानाम् (raktākṣānām)
|
| locative
|
रक्ताक्षायाम् (raktākṣāyām)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षासु (raktākṣāsu)
|
| vocative
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षाः (raktākṣāḥ)
|
Masculine a-stem declension of रक्ताक्ष
|
|
singular
|
dual
|
plural
|
| nominative
|
रक्ताक्षः (raktākṣaḥ)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षाः (raktākṣāḥ)
|
| accusative
|
रक्ताक्षम् (raktākṣam)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षान् (raktākṣān)
|
| instrumental
|
रक्ताक्षेन (raktākṣena)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षैः (raktākṣaiḥ)
|
| dative
|
रक्ताक्षाय (raktākṣāya)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| ablative
|
रक्ताक्षात् (raktākṣāt)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| genitive
|
रक्ताक्षस्य (raktākṣasya)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षानाम् (raktākṣānām)
|
| locative
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षेषु (raktākṣeṣu)
|
| vocative
|
रक्ताक्ष (raktākṣa)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षाः (raktākṣāḥ)
|
Noun
रक्ताक्ष • (raktākṣa) stem, m
- a buffalo L.
- Perdix Rufa L.
- a pigeon L.
- the Indian crane L.
- name of a sorcerer Buddh.
- name of the minister of an owl-king Kathās. Pañcat.
Declension
Masculine a-stem declension of रक्ताक्ष
|
|
singular
|
dual
|
plural
|
| nominative
|
रक्ताक्षः (raktākṣaḥ)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षाः (raktākṣāḥ)
|
| accusative
|
रक्ताक्षम् (raktākṣam)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षान् (raktākṣān)
|
| instrumental
|
रक्ताक्षेन (raktākṣena)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षैः (raktākṣaiḥ)
|
| dative
|
रक्ताक्षाय (raktākṣāya)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| ablative
|
रक्ताक्षात् (raktākṣāt)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| genitive
|
रक्ताक्षस्य (raktākṣasya)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षानाम् (raktākṣānām)
|
| locative
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षेषु (raktākṣeṣu)
|
| vocative
|
रक्ताक्ष (raktākṣa)
|
रक्ताक्षौ (raktākṣau)
|
रक्ताक्षाः (raktākṣāḥ)
|
Noun
रक्ताक्ष • (raktākṣa) stem, n
- name of the fifty-eighth year in a Jupiter's cycle of sixty years VarBṛS. (also °क्षि m. or °क्षिन् m. Cat.)
Declension
Neuter a-stem declension of रक्ताक्ष
|
|
singular
|
dual
|
plural
|
| nominative
|
रक्ताक्षम् (raktākṣam)
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षानि (raktākṣāni)
|
| accusative
|
रक्ताक्षम् (raktākṣam)
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षानि (raktākṣāni)
|
| instrumental
|
रक्ताक्षेन (raktākṣena)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षैः (raktākṣaiḥ)
|
| dative
|
रक्ताक्षाय (raktākṣāya)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| ablative
|
रक्ताक्षात् (raktākṣāt)
|
रक्ताक्षाभ्याम् (raktākṣābhyām)
|
रक्ताक्षेभ्यः (raktākṣebhyaḥ)
|
| genitive
|
रक्ताक्षस्य (raktākṣasya)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षानाम् (raktākṣānām)
|
| locative
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षयोः (raktākṣayoḥ)
|
रक्ताक्षेषु (raktākṣeṣu)
|
| vocative
|
रक्ताक्ष (raktākṣa)
|
रक्ताक्षे (raktākṣe)
|
रक्ताक्षानि (raktākṣāni)
|
Descendants
References