रक्षणा

See also: रक्षण

Sanskrit

Noun

रक्षणा • (rakṣaṇā) stemf

Feminine ā-stem declension of रक्षणा
singular dual plural
nominative रक्षणा (rakṣaṇā) रक्षणे (rakṣaṇe) रक्षणाः (rakṣaṇāḥ)
accusative रक्षणाम् (rakṣaṇām) रक्षणे (rakṣaṇe) रक्षणाः (rakṣaṇāḥ)
instrumental रक्षणया (rakṣaṇayā)
रक्षणा¹ (rakṣaṇā¹)
रक्षणाभ्याम् (rakṣaṇābhyām) रक्षणाभिः (rakṣaṇābhiḥ)
dative रक्षणायै (rakṣaṇāyai) रक्षणाभ्याम् (rakṣaṇābhyām) रक्षणाभ्यः (rakṣaṇābhyaḥ)
ablative रक्षणायाः (rakṣaṇāyāḥ)
रक्षणायै² (rakṣaṇāyai²)
रक्षणाभ्याम् (rakṣaṇābhyām) रक्षणाभ्यः (rakṣaṇābhyaḥ)
genitive रक्षणायाः (rakṣaṇāyāḥ)
रक्षणायै² (rakṣaṇāyai²)
रक्षणयोः (rakṣaṇayoḥ) रक्षणानाम् (rakṣaṇānām)
locative रक्षणायाम् (rakṣaṇāyām) रक्षणयोः (rakṣaṇayoḥ) रक्षणासु (rakṣaṇāsu)
vocative रक्षणे (rakṣaṇe) रक्षणे (rakṣaṇe) रक्षणाः (rakṣaṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
  1. guarding, protection Ṡak. Pañcar.