रक्षित

Hindi

Etymology

    Borrowed from Sanskrit रक्षित (rakṣita), from रक्ष् (rakṣ) + -इत (-ita).

    Pronunciation

    • (Delhi) IPA(key): /ɾək.ʂɪt̪/, [ɾɐk.ʃɪt̪]

    Adjective

    रक्षित • (rakṣit) (indeclinable)

    1. safe, secured
      Synonyms: महफ़ूज़ (mahfūz), सही-सलामत (sahī-salāmat)

    Sanskrit

    Etymology

      From रक्ष् (rakṣ) + -इत (-ita).

      Pronunciation

      Adjective

      र॒क्षि॒त • (rakṣitá) stem (root रक्ष्)[1][2]

      1. protected, guarded, saved, preserved

      Declension

      Masculine a-stem declension of रक्षित
      singular dual plural
      nominative रक्षितः (rakṣitáḥ) रक्षितौ (rakṣitaú)
      रक्षिता¹ (rakṣitā́¹)
      रक्षिताः (rakṣitā́ḥ)
      रक्षितासः¹ (rakṣitā́saḥ¹)
      accusative रक्षितम् (rakṣitám) रक्षितौ (rakṣitaú)
      रक्षिता¹ (rakṣitā́¹)
      रक्षितान् (rakṣitā́n)
      instrumental रक्षितेन (rakṣiténa) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितैः (rakṣitaíḥ)
      रक्षितेभिः¹ (rakṣitébhiḥ¹)
      dative रक्षिताय (rakṣitā́ya) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितेभ्यः (rakṣitébhyaḥ)
      ablative रक्षितात् (rakṣitā́t) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितेभ्यः (rakṣitébhyaḥ)
      genitive रक्षितस्य (rakṣitásya) रक्षितयोः (rakṣitáyoḥ) रक्षितानाम् (rakṣitā́nām)
      locative रक्षिते (rakṣité) रक्षितयोः (rakṣitáyoḥ) रक्षितेषु (rakṣitéṣu)
      vocative रक्षित (rákṣita) रक्षितौ (rákṣitau)
      रक्षिता¹ (rákṣitā¹)
      रक्षिताः (rákṣitāḥ)
      रक्षितासः¹ (rákṣitāsaḥ¹)
      • ¹Vedic
      Feminine ā-stem declension of रक्षिता
      singular dual plural
      nominative रक्षिता (rakṣitā́) रक्षिते (rakṣité) रक्षिताः (rakṣitā́ḥ)
      accusative रक्षिताम् (rakṣitā́m) रक्षिते (rakṣité) रक्षिताः (rakṣitā́ḥ)
      instrumental रक्षितया (rakṣitáyā)
      रक्षिता¹ (rakṣitā́¹)
      रक्षिताभ्याम् (rakṣitā́bhyām) रक्षिताभिः (rakṣitā́bhiḥ)
      dative रक्षितायै (rakṣitā́yai) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षिताभ्यः (rakṣitā́bhyaḥ)
      ablative रक्षितायाः (rakṣitā́yāḥ)
      रक्षितायै² (rakṣitā́yai²)
      रक्षिताभ्याम् (rakṣitā́bhyām) रक्षिताभ्यः (rakṣitā́bhyaḥ)
      genitive रक्षितायाः (rakṣitā́yāḥ)
      रक्षितायै² (rakṣitā́yai²)
      रक्षितयोः (rakṣitáyoḥ) रक्षितानाम् (rakṣitā́nām)
      locative रक्षितायाम् (rakṣitā́yām) रक्षितयोः (rakṣitáyoḥ) रक्षितासु (rakṣitā́su)
      vocative रक्षिते (rákṣite) रक्षिते (rákṣite) रक्षिताः (rákṣitāḥ)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of रक्षित
      singular dual plural
      nominative रक्षितम् (rakṣitám) रक्षिते (rakṣité) रक्षितानि (rakṣitā́ni)
      रक्षिता¹ (rakṣitā́¹)
      accusative रक्षितम् (rakṣitám) रक्षिते (rakṣité) रक्षितानि (rakṣitā́ni)
      रक्षिता¹ (rakṣitā́¹)
      instrumental रक्षितेन (rakṣiténa) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितैः (rakṣitaíḥ)
      रक्षितेभिः¹ (rakṣitébhiḥ¹)
      dative रक्षिताय (rakṣitā́ya) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितेभ्यः (rakṣitébhyaḥ)
      ablative रक्षितात् (rakṣitā́t) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितेभ्यः (rakṣitébhyaḥ)
      genitive रक्षितस्य (rakṣitásya) रक्षितयोः (rakṣitáyoḥ) रक्षितानाम् (rakṣitā́nām)
      locative रक्षिते (rakṣité) रक्षितयोः (rakṣitáyoḥ) रक्षितेषु (rakṣitéṣu)
      vocative रक्षित (rákṣita) रक्षिते (rákṣite) रक्षितानि (rákṣitāni)
      रक्षिता¹ (rákṣitā¹)
      • ¹Vedic

      Derived terms

      Descendants

      • Pali: rakkhita
      • Prakrit: 𑀭𑀓𑁆𑀔𑀺𑀅 (rakkhia)
      Borrowed terms

      Noun

      र॒क्षि॒त • (rakṣitá) stemm (root रक्ष्)

      1. a male given name

      Declension

      Masculine a-stem declension of रक्षित
      singular dual plural
      nominative रक्षितः (rakṣitáḥ) रक्षितौ (rakṣitaú)
      रक्षिता¹ (rakṣitā́¹)
      रक्षिताः (rakṣitā́ḥ)
      रक्षितासः¹ (rakṣitā́saḥ¹)
      accusative रक्षितम् (rakṣitám) रक्षितौ (rakṣitaú)
      रक्षिता¹ (rakṣitā́¹)
      रक्षितान् (rakṣitā́n)
      instrumental रक्षितेन (rakṣiténa) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितैः (rakṣitaíḥ)
      रक्षितेभिः¹ (rakṣitébhiḥ¹)
      dative रक्षिताय (rakṣitā́ya) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितेभ्यः (rakṣitébhyaḥ)
      ablative रक्षितात् (rakṣitā́t) रक्षिताभ्याम् (rakṣitā́bhyām) रक्षितेभ्यः (rakṣitébhyaḥ)
      genitive रक्षितस्य (rakṣitásya) रक्षितयोः (rakṣitáyoḥ) रक्षितानाम् (rakṣitā́nām)
      locative रक्षिते (rakṣité) रक्षितयोः (rakṣitáyoḥ) रक्षितेषु (rakṣitéṣu)
      vocative रक्षित (rákṣita) रक्षितौ (rákṣitau)
      रक्षिता¹ (rákṣitā¹)
      रक्षिताः (rákṣitāḥ)
      रक्षितासः¹ (rákṣitāsaḥ¹)
      • ¹Vedic

      References

      1. ^ Monier Williams (1899) “रक्षित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 860.
      2. ^ Turner, Ralph Lilley (1969–1985) “rakṣitá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 611