रङ्गली

Sanskrit

Alternative scripts

Etymology

From रङ्गल (raṅgala) +‎ -ई (). Compare Gujarati રંગલી (raṅglī).

Pronunciation

Noun

रङ्गली • (raṅgalī) stemf (New Sanskrit)

  1. female equivalent of रङ्गल (raṅgala): clowness, jokeress
    • 1978, संस्कृतप्रतिभा [saṃskṛtapratibhā]‎[1], volume 12, Sahitya Akademi, →LCCN, page 62:
      रङ्गलः—ननु त्वं रुष्टोऽसि किम् ?
      रङ्गली—अथवा दुष्टोऽसि ?
      सर्वे—[मिलित्वा]
      वयं न रुष्टा न चापि दुष्टाः
      कस्यापि नो वयं तु कष्टाः ।
      raṅgalaḥ—nanu tvaṃ ruṣṭoʼsi kim ?
      raṅgalī—athavā duṣṭoʼsi ?
      sarve—[militvā]
      vayaṃ na ruṣṭā na cāpi duṣṭāḥ
      kasyāpi no vayaṃ tu kaṣṭāḥ .
      Joker—Are you angry?
      Jokeress—Or are you wicked?
      All—[together]
      We are neither angry nor wicked
      We are also not offending the ear of anyone.

Declension

Feminine ī-stem declension of रङ्गली
singular dual plural
nominative रङ्गली (raṅgalī) रङ्गल्यौ (raṅgalyau) रङ्गल्यः (raṅgalyaḥ)
accusative रङ्गलीम् (raṅgalīm) रङ्गल्यौ (raṅgalyau) रङ्गलीः (raṅgalīḥ)
instrumental रङ्गल्या (raṅgalyā) रङ्गलीभ्याम् (raṅgalībhyām) रङ्गलीभिः (raṅgalībhiḥ)
dative रङ्गल्यै (raṅgalyai) रङ्गलीभ्याम् (raṅgalībhyām) रङ्गलीभ्यः (raṅgalībhyaḥ)
ablative रङ्गल्याः (raṅgalyāḥ) रङ्गलीभ्याम् (raṅgalībhyām) रङ्गलीभ्यः (raṅgalībhyaḥ)
genitive रङ्गल्याः (raṅgalyāḥ) रङ्गल्योः (raṅgalyoḥ) रङ्गलीनाम् (raṅgalīnām)
locative रङ्गल्याम् (raṅgalyām) रङ्गल्योः (raṅgalyoḥ) रङ्गलीषु (raṅgalīṣu)
vocative रङ्गलि (raṅgali) रङ्गल्यौ (raṅgalyau) रङ्गल्यः (raṅgalyaḥ)