रञ्जन

Sanskrit

Alternative scripts

Etymology

From रञ्ज् (rañj, root) +‎ -अन (-ana).

Pronunciation

Adjective

रञ्जन • (rañjana) stem

  1. colouring, dyeing
  2. pleasing, charming, rejoicing, delighting
  3. conciliating, befriending

Declension

Masculine a-stem declension of रञ्जन
singular dual plural
nominative रञ्जनः (rañjanaḥ) रञ्जनौ (rañjanau)
रञ्जना¹ (rañjanā¹)
रञ्जनाः (rañjanāḥ)
रञ्जनासः¹ (rañjanāsaḥ¹)
accusative रञ्जनम् (rañjanam) रञ्जनौ (rañjanau)
रञ्जना¹ (rañjanā¹)
रञ्जनान् (rañjanān)
instrumental रञ्जनेन (rañjanena) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनैः (rañjanaiḥ)
रञ्जनेभिः¹ (rañjanebhiḥ¹)
dative रञ्जनाय (rañjanāya) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
ablative रञ्जनात् (rañjanāt) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
genitive रञ्जनस्य (rañjanasya) रञ्जनयोः (rañjanayoḥ) रञ्जनानाम् (rañjanānām)
locative रञ्जने (rañjane) रञ्जनयोः (rañjanayoḥ) रञ्जनेषु (rañjaneṣu)
vocative रञ्जन (rañjana) रञ्जनौ (rañjanau)
रञ्जना¹ (rañjanā¹)
रञ्जनाः (rañjanāḥ)
रञ्जनासः¹ (rañjanāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of रञ्जनी
singular dual plural
nominative रञ्जनी (rañjanī) रञ्जन्यौ (rañjanyau)
रञ्जनी¹ (rañjanī¹)
रञ्जन्यः (rañjanyaḥ)
रञ्जनीः¹ (rañjanīḥ¹)
accusative रञ्जनीम् (rañjanīm) रञ्जन्यौ (rañjanyau)
रञ्जनी¹ (rañjanī¹)
रञ्जनीः (rañjanīḥ)
instrumental रञ्जन्या (rañjanyā) रञ्जनीभ्याम् (rañjanībhyām) रञ्जनीभिः (rañjanībhiḥ)
dative रञ्जन्यै (rañjanyai) रञ्जनीभ्याम् (rañjanībhyām) रञ्जनीभ्यः (rañjanībhyaḥ)
ablative रञ्जन्याः (rañjanyāḥ)
रञ्जन्यै² (rañjanyai²)
रञ्जनीभ्याम् (rañjanībhyām) रञ्जनीभ्यः (rañjanībhyaḥ)
genitive रञ्जन्याः (rañjanyāḥ)
रञ्जन्यै² (rañjanyai²)
रञ्जन्योः (rañjanyoḥ) रञ्जनीनाम् (rañjanīnām)
locative रञ्जन्याम् (rañjanyām) रञ्जन्योः (rañjanyoḥ) रञ्जनीषु (rañjanīṣu)
vocative रञ्जनि (rañjani) रञ्जन्यौ (rañjanyau)
रञ्जनी¹ (rañjanī¹)
रञ्जन्यः (rañjanyaḥ)
रञ्जनीः¹ (rañjanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रञ्जन
singular dual plural
nominative रञ्जनम् (rañjanam) रञ्जने (rañjane) रञ्जनानि (rañjanāni)
रञ्जना¹ (rañjanā¹)
accusative रञ्जनम् (rañjanam) रञ्जने (rañjane) रञ्जनानि (rañjanāni)
रञ्जना¹ (rañjanā¹)
instrumental रञ्जनेन (rañjanena) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनैः (rañjanaiḥ)
रञ्जनेभिः¹ (rañjanebhiḥ¹)
dative रञ्जनाय (rañjanāya) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
ablative रञ्जनात् (rañjanāt) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
genitive रञ्जनस्य (rañjanasya) रञ्जनयोः (rañjanayoḥ) रञ्जनानाम् (rañjanānām)
locative रञ्जने (rañjane) रञ्जनयोः (rañjanayoḥ) रञ्जनेषु (rañjaneṣu)
vocative रञ्जन (rañjana) रञ्जने (rañjane) रञ्जनानि (rañjanāni)
रञ्जना¹ (rañjanā¹)
  • ¹Vedic

Noun

रञ्जन • (rañjana) stemm

  1. baruwa sugarcane, baruwa grass, munj sweetcane (Tripidium bengalense, syn. Saccharum munja)
  2. night jasmine (Nyctanthes arbor tristis)
  3. an indigo plant (Indigofera spp.)
  4. turmeric (Curcuma longa)
  5. saffron (Crocus sativus)
  6. a kind of fragrant perfume
  7. red arsenic
  8. (music) a particular śruti

Declension

Masculine a-stem declension of रञ्जन
singular dual plural
nominative रञ्जनः (rañjanaḥ) रञ्जनौ (rañjanau)
रञ्जना¹ (rañjanā¹)
रञ्जनाः (rañjanāḥ)
रञ्जनासः¹ (rañjanāsaḥ¹)
accusative रञ्जनम् (rañjanam) रञ्जनौ (rañjanau)
रञ्जना¹ (rañjanā¹)
रञ्जनान् (rañjanān)
instrumental रञ्जनेन (rañjanena) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनैः (rañjanaiḥ)
रञ्जनेभिः¹ (rañjanebhiḥ¹)
dative रञ्जनाय (rañjanāya) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
ablative रञ्जनात् (rañjanāt) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
genitive रञ्जनस्य (rañjanasya) रञ्जनयोः (rañjanayoḥ) रञ्जनानाम् (rañjanānām)
locative रञ्जने (rañjane) रञ्जनयोः (rañjanayoḥ) रञ्जनेषु (rañjaneṣu)
vocative रञ्जन (rañjana) रञ्जनौ (rañjanau)
रञ्जना¹ (rañjanā¹)
रञ्जनाः (rañjanāḥ)
रञ्जनासः¹ (rañjanāsaḥ¹)
  • ¹Vedic

Noun

रञ्जन • (rañjana) stemn

  1. the act of colouring or dyeing
  2. colour, dye, paint
  3. (grammar) nasalisation
  4. the act of pleasing, delighting, conciliating, giving pleasure
  5. a particular game
  6. red sandalwood
  7. cinnabar

Declension

Neuter a-stem declension of रञ्जन
singular dual plural
nominative रञ्जनम् (rañjanam) रञ्जने (rañjane) रञ्जनानि (rañjanāni)
रञ्जना¹ (rañjanā¹)
accusative रञ्जनम् (rañjanam) रञ्जने (rañjane) रञ्जनानि (rañjanāni)
रञ्जना¹ (rañjanā¹)
instrumental रञ्जनेन (rañjanena) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनैः (rañjanaiḥ)
रञ्जनेभिः¹ (rañjanebhiḥ¹)
dative रञ्जनाय (rañjanāya) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
ablative रञ्जनात् (rañjanāt) रञ्जनाभ्याम् (rañjanābhyām) रञ्जनेभ्यः (rañjanebhyaḥ)
genitive रञ्जनस्य (rañjanasya) रञ्जनयोः (rañjanayoḥ) रञ्जनानाम् (rañjanānām)
locative रञ्जने (rañjane) रञ्जनयोः (rañjanayoḥ) रञ्जनेषु (rañjaneṣu)
vocative रञ्जन (rañjana) रञ्जने (rañjane) रञ्जनानि (rañjanāni)
रञ्जना¹ (rañjanā¹)
  • ¹Vedic

Descendants

  • Hindi: रंजन (rañjan)

References