रञ्जित

Sanskrit

Alternative scripts

Etymology

From रञ्ज् (rañj, root) +‎ -इत (-ita).

Pronunciation

Adjective

रञ्जित • (rañjita) stem

  1. coloured, dyed, painted, tinted
  2. illumined
  3. affected, moved, charmed, delighted

Declension

Masculine a-stem declension of रञ्जित
singular dual plural
nominative रञ्जितः (rañjitaḥ) रञ्जितौ (rañjitau)
रञ्जिता¹ (rañjitā¹)
रञ्जिताः (rañjitāḥ)
रञ्जितासः¹ (rañjitāsaḥ¹)
accusative रञ्जितम् (rañjitam) रञ्जितौ (rañjitau)
रञ्जिता¹ (rañjitā¹)
रञ्जितान् (rañjitān)
instrumental रञ्जितेन (rañjitena) रञ्जिताभ्याम् (rañjitābhyām) रञ्जितैः (rañjitaiḥ)
रञ्जितेभिः¹ (rañjitebhiḥ¹)
dative रञ्जिताय (rañjitāya) रञ्जिताभ्याम् (rañjitābhyām) रञ्जितेभ्यः (rañjitebhyaḥ)
ablative रञ्जितात् (rañjitāt) रञ्जिताभ्याम् (rañjitābhyām) रञ्जितेभ्यः (rañjitebhyaḥ)
genitive रञ्जितस्य (rañjitasya) रञ्जितयोः (rañjitayoḥ) रञ्जितानाम् (rañjitānām)
locative रञ्जिते (rañjite) रञ्जितयोः (rañjitayoḥ) रञ्जितेषु (rañjiteṣu)
vocative रञ्जित (rañjita) रञ्जितौ (rañjitau)
रञ्जिता¹ (rañjitā¹)
रञ्जिताः (rañjitāḥ)
रञ्जितासः¹ (rañjitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रञ्जिता
singular dual plural
nominative रञ्जिता (rañjitā) रञ्जिते (rañjite) रञ्जिताः (rañjitāḥ)
accusative रञ्जिताम् (rañjitām) रञ्जिते (rañjite) रञ्जिताः (rañjitāḥ)
instrumental रञ्जितया (rañjitayā)
रञ्जिता¹ (rañjitā¹)
रञ्जिताभ्याम् (rañjitābhyām) रञ्जिताभिः (rañjitābhiḥ)
dative रञ्जितायै (rañjitāyai) रञ्जिताभ्याम् (rañjitābhyām) रञ्जिताभ्यः (rañjitābhyaḥ)
ablative रञ्जितायाः (rañjitāyāḥ)
रञ्जितायै² (rañjitāyai²)
रञ्जिताभ्याम् (rañjitābhyām) रञ्जिताभ्यः (rañjitābhyaḥ)
genitive रञ्जितायाः (rañjitāyāḥ)
रञ्जितायै² (rañjitāyai²)
रञ्जितयोः (rañjitayoḥ) रञ्जितानाम् (rañjitānām)
locative रञ्जितायाम् (rañjitāyām) रञ्जितयोः (rañjitayoḥ) रञ्जितासु (rañjitāsu)
vocative रञ्जिते (rañjite) रञ्जिते (rañjite) रञ्जिताः (rañjitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रञ्जित
singular dual plural
nominative रञ्जितम् (rañjitam) रञ्जिते (rañjite) रञ्जितानि (rañjitāni)
रञ्जिता¹ (rañjitā¹)
accusative रञ्जितम् (rañjitam) रञ्जिते (rañjite) रञ्जितानि (rañjitāni)
रञ्जिता¹ (rañjitā¹)
instrumental रञ्जितेन (rañjitena) रञ्जिताभ्याम् (rañjitābhyām) रञ्जितैः (rañjitaiḥ)
रञ्जितेभिः¹ (rañjitebhiḥ¹)
dative रञ्जिताय (rañjitāya) रञ्जिताभ्याम् (rañjitābhyām) रञ्जितेभ्यः (rañjitebhyaḥ)
ablative रञ्जितात् (rañjitāt) रञ्जिताभ्याम् (rañjitābhyām) रञ्जितेभ्यः (rañjitebhyaḥ)
genitive रञ्जितस्य (rañjitasya) रञ्जितयोः (rañjitayoḥ) रञ्जितानाम् (rañjitānām)
locative रञ्जिते (rañjite) रञ्जितयोः (rañjitayoḥ) रञ्जितेषु (rañjiteṣu)
vocative रञ्जित (rañjita) रञ्जिते (rañjite) रञ्जितानि (rañjitāni)
रञ्जिता¹ (rañjitā¹)
  • ¹Vedic

Descendants

  • Hindi: रंजित (rañjit)
  • Tamil: ரஞ்சிதம் (rañcitam)

References