रथेष्ठा

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *HratʰayštáHs (chariot-fighter; a warrior who fights standing on a chariot), from *Hrátʰay (locative of *Hrátʰas) + *staH- (to stand). Cognate with Avestan 𐬭𐬀𐬚𐬀𐬉𐬱𐬙𐬁 (raθaēštā), Avestan 𐬭𐬀𐬚𐬋𐬌𐬱𐬙𐬁 (raθōištā, warrior). By surface analysis, रथे (rathe, locative of रथ (ratha, chariot)) +‎ स्था (sthā, to stand).

Pronunciation

Noun

रथेष्ठा • (ratheṣṭhā́) stemm

  1. a warrior fighting from a chariot, a chariot-fighter
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.173.5:
      तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः
      प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥
      támu ṣṭuhī́ndraṃ yó ha sátvā yáḥ śū́ro maghávā yó ratheṣṭhā́ḥ.
      pratīcáścidyódhīyānvṛ́ṣaṇvānvavavrúṣaścittámaso vihantā́.
      Praise thou that Indra who is truly mighty, the car-borne Warrior, Maghavan the Hero;
      Stronger in war than those who fight against him, borne by strong steeds, who kills enclosing darkness.

Declension

Masculine ā-stem declension of रथेष्ठा
singular dual plural
nominative रथेष्ठाः (ratheṣṭhā́ḥ) रथेष्ठे (ratheṣṭhé) रथेष्ठाः (ratheṣṭhā́ḥ)
accusative रथेष्ठाम् (ratheṣṭhā́m) रथेष्ठे (ratheṣṭhé) रथेष्ठाः (ratheṣṭhā́ḥ)
instrumental रथेष्ठया (ratheṣṭháyā)
रथेष्ठा¹ (ratheṣṭhā́¹)
रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठाभिः (ratheṣṭhā́bhiḥ)
dative रथेष्ठायै (ratheṣṭhā́yai) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठाभ्यः (ratheṣṭhā́bhyaḥ)
ablative रथेष्ठायाः (ratheṣṭhā́yāḥ)
रथेष्ठायै² (ratheṣṭhā́yai²)
रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठाभ्यः (ratheṣṭhā́bhyaḥ)
genitive रथेष्ठायाः (ratheṣṭhā́yāḥ)
रथेष्ठायै² (ratheṣṭhā́yai²)
रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठानाम् (ratheṣṭhā́nām)
locative रथेष्ठायाम् (ratheṣṭhā́yām) रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठासु (ratheṣṭhā́su)
vocative रथेष्ठे (rátheṣṭhe) रथेष्ठे (rátheṣṭhe) रथेष्ठाः (rátheṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Adjective

रथेष्ठा • (ratheṣṭhā́) stem

  1. standing on a chariot, chariot-borne
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.31.2:
      तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठाम् इद्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
      तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुम् इ॑षे॒ नक्ष॑ते॒ तुम्र॒म् अच्छ॑ ॥
      táṃ pṛcchántī vájrahastaṃ ratheṣṭhā́m ídraṃ vépī vákvarī yásya nū́ gī́ḥ.
      tuvigrābháṃ tuvikūrmíṃ rabhodā́ṃ gātúm iṣe nákṣate túmram áccha.
      He who for car-borne Indra, armed with thunder, hath a hymn, craving, deeply-piercing, fluent,
      Who sends a song effectual, firmly-grasping, and strength-bestowing, he comes near the mighty.

Declension

Masculine a-stem declension of रथेष्ठ
singular dual plural
nominative रथेष्ठः (ratheṣṭháḥ) रथेष्ठौ (ratheṣṭhaú)
रथेष्ठा¹ (ratheṣṭhā́¹)
रथेष्ठाः (ratheṣṭhā́ḥ)
रथेष्ठासः¹ (ratheṣṭhā́saḥ¹)
accusative रथेष्ठम् (ratheṣṭhám) रथेष्ठौ (ratheṣṭhaú)
रथेष्ठा¹ (ratheṣṭhā́¹)
रथेष्ठान् (ratheṣṭhā́n)
instrumental रथेष्ठेन (ratheṣṭhéna) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठैः (ratheṣṭhaíḥ)
रथेष्ठेभिः¹ (ratheṣṭhébhiḥ¹)
dative रथेष्ठाय (ratheṣṭhā́ya) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठेभ्यः (ratheṣṭhébhyaḥ)
ablative रथेष्ठात् (ratheṣṭhā́t) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठेभ्यः (ratheṣṭhébhyaḥ)
genitive रथेष्ठस्य (ratheṣṭhásya) रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठानाम् (ratheṣṭhā́nām)
locative रथेष्ठे (ratheṣṭhé) रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठेषु (ratheṣṭhéṣu)
vocative रथेष्ठ (rátheṣṭha) रथेष्ठौ (rátheṣṭhau)
रथेष्ठा¹ (rátheṣṭhā¹)
रथेष्ठाः (rátheṣṭhāḥ)
रथेष्ठासः¹ (rátheṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रथेष्ठा
singular dual plural
nominative रथेष्ठा (ratheṣṭhā́) रथेष्ठे (ratheṣṭhé) रथेष्ठाः (ratheṣṭhā́ḥ)
accusative रथेष्ठाम् (ratheṣṭhā́m) रथेष्ठे (ratheṣṭhé) रथेष्ठाः (ratheṣṭhā́ḥ)
instrumental रथेष्ठया (ratheṣṭháyā)
रथेष्ठा¹ (ratheṣṭhā́¹)
रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठाभिः (ratheṣṭhā́bhiḥ)
dative रथेष्ठायै (ratheṣṭhā́yai) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठाभ्यः (ratheṣṭhā́bhyaḥ)
ablative रथेष्ठायाः (ratheṣṭhā́yāḥ)
रथेष्ठायै² (ratheṣṭhā́yai²)
रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठाभ्यः (ratheṣṭhā́bhyaḥ)
genitive रथेष्ठायाः (ratheṣṭhā́yāḥ)
रथेष्ठायै² (ratheṣṭhā́yai²)
रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठानाम् (ratheṣṭhā́nām)
locative रथेष्ठायाम् (ratheṣṭhā́yām) रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठासु (ratheṣṭhā́su)
vocative रथेष्ठे (rátheṣṭhe) रथेष्ठे (rátheṣṭhe) रथेष्ठाः (rátheṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रथेष्ठ
singular dual plural
nominative रथेष्ठम् (ratheṣṭhám) रथेष्ठे (ratheṣṭhé) रथेष्ठानि (ratheṣṭhā́ni)
रथेष्ठा¹ (ratheṣṭhā́¹)
accusative रथेष्ठम् (ratheṣṭhám) रथेष्ठे (ratheṣṭhé) रथेष्ठानि (ratheṣṭhā́ni)
रथेष्ठा¹ (ratheṣṭhā́¹)
instrumental रथेष्ठेन (ratheṣṭhéna) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठैः (ratheṣṭhaíḥ)
रथेष्ठेभिः¹ (ratheṣṭhébhiḥ¹)
dative रथेष्ठाय (ratheṣṭhā́ya) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठेभ्यः (ratheṣṭhébhyaḥ)
ablative रथेष्ठात् (ratheṣṭhā́t) रथेष्ठाभ्याम् (ratheṣṭhā́bhyām) रथेष्ठेभ्यः (ratheṣṭhébhyaḥ)
genitive रथेष्ठस्य (ratheṣṭhásya) रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठानाम् (ratheṣṭhā́nām)
locative रथेष्ठे (ratheṣṭhé) रथेष्ठयोः (ratheṣṭháyoḥ) रथेष्ठेषु (ratheṣṭhéṣu)
vocative रथेष्ठ (rátheṣṭha) रथेष्ठे (rátheṣṭhe) रथेष्ठानि (rátheṣṭhāni)
रथेष्ठा¹ (rátheṣṭhā¹)
  • ¹Vedic

References