राजि

Sanskrit

Etymology

Probably from the root रज् (√raj, √rañj, to be dyed or coloured, to redden, grow red, glow) or from *h₃reǵ-.

Noun

राजि • (rā́ji) stemf

  1. a streak, line, row, range (ŚBr. etc.)
  2. a line parting the hair (MW.
  3. the uvula or soft palate (L.)
  4. a striped snake (L.)
  5. a field (L.)
  6. Baccharoides anthelmintica (syn. Vernonia anthelminthica) (L.) (compare राजी (rājī))

Declension

Feminine i-stem declension of राजि
singular dual plural
nominative राजिः (rā́jiḥ) राजी (rā́jī) राजयः (rā́jayaḥ)
accusative राजिम् (rā́jim) राजी (rā́jī) राजीः (rā́jīḥ)
instrumental राज्या (rā́jyā)
राजी¹ (rā́jī¹)
राजिभ्याम् (rā́jibhyām) राजिभिः (rā́jibhiḥ)
dative राजये (rā́jaye)
राज्यै² (rā́jyai²)
राजी¹ (rā́jī¹)
राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
ablative राजेः (rā́jeḥ)
राज्याः² (rā́jyāḥ²)
राज्यै³ (rā́jyai³)
राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
genitive राजेः (rā́jeḥ)
राज्याः² (rā́jyāḥ²)
राज्यै³ (rā́jyai³)
राज्योः (rā́jyoḥ) राजीनाम् (rā́jīnām)
locative राजौ (rā́jau)
राज्याम्² (rā́jyām²)
राजा¹ (rā́jā¹)
राज्योः (rā́jyoḥ) राजिषु (rā́jiṣu)
vocative राजे (rā́je) राजी (rā́jī) राजयः (rā́jayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Tamil: இராசி (irāci)

Noun

राजि • (rā́ji) stemm

  1. name of a son of āyu (MBh.) (B. रजि (raji) (L.)

Declension

Masculine i-stem declension of राजि
singular dual plural
nominative राजिः (rā́jiḥ) राजी (rā́jī) राजयः (rā́jayaḥ)
accusative राजिम् (rā́jim) राजी (rā́jī) राजीन् (rā́jīn)
instrumental राजिना (rā́jinā)
राज्या¹ (rā́jyā¹)
राजिभ्याम् (rā́jibhyām) राजिभिः (rā́jibhiḥ)
dative राजये (rā́jaye) राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
ablative राजेः (rā́jeḥ)
राज्यः¹ (rā́jyaḥ¹)
राजिभ्याम् (rā́jibhyām) राजिभ्यः (rā́jibhyaḥ)
genitive राजेः (rā́jeḥ)
राज्यः¹ (rā́jyaḥ¹)
राज्योः (rā́jyoḥ) राजीनाम् (rā́jīnām)
locative राजौ (rā́jau)
राजा¹ (rā́jā¹)
राज्योः (rā́jyoḥ) राजिषु (rā́jiṣu)
vocative राजे (rā́je) राजी (rā́jī) राजयः (rā́jayaḥ)
  • ¹Vedic

References