राजीव

Hindi

Etymology

From Sanskrit राजीव (rājīva).

Proper noun

राजीव • (rājīvm (Urdu spelling راجیو)

  1. a male given name, Rajeev, from Sanskrit

Declension

Declension of राजीव (masc cons-stem)
singular plural
direct राजीव
rājīv
राजीव
rājīv
oblique राजीव
rājīv
राजीवों
rājīvõ
vocative राजीव
rājīv
राजीवो
rājīvo

Sanskrit

Alternative scripts

Etymology

From राज् (rā́j, king).

Pronunciation

Noun

राजीव • (rā́jīva) stemm

  1. a species of fish Mn. v, 16 Yājñ., Suśr.
  2. a kind of stripped deer Bhpr.
  3. the Indian crane L.
  4. an elephant L.
  5. name of the pupil of विश्व-नाथ MW.

Declension

Masculine a-stem declension of राजीव
singular dual plural
nominative राजीवः (rā́jīvaḥ) राजीवौ (rā́jīvau)
राजीवा¹ (rā́jīvā¹)
राजीवाः (rā́jīvāḥ)
राजीवासः¹ (rā́jīvāsaḥ¹)
accusative राजीवम् (rā́jīvam) राजीवौ (rā́jīvau)
राजीवा¹ (rā́jīvā¹)
राजीवान् (rā́jīvān)
instrumental राजीवेन (rā́jīvena) राजीवाभ्याम् (rā́jīvābhyām) राजीवैः (rā́jīvaiḥ)
राजीवेभिः¹ (rā́jīvebhiḥ¹)
dative राजीवाय (rā́jīvāya) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
ablative राजीवात् (rā́jīvāt) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
genitive राजीवस्य (rā́jīvasya) राजीवयोः (rā́jīvayoḥ) राजीवानाम् (rā́jīvānām)
locative राजीवे (rā́jīve) राजीवयोः (rā́jīvayoḥ) राजीवेषु (rā́jīveṣu)
vocative राजीव (rā́jīva) राजीवौ (rā́jīvau)
राजीवा¹ (rā́jīvā¹)
राजीवाः (rā́jīvāḥ)
राजीवासः¹ (rā́jīvāsaḥ¹)
  • ¹Vedic

Noun

राजीव • (rā́jīva) stemn

  1. a blue lotus-flower Yājñ., MBh. &c.

Declension

Neuter a-stem declension of राजीव
singular dual plural
nominative राजीवम् (rā́jīvam) राजीवे (rā́jīve) राजीवानि (rā́jīvāni)
राजीवा¹ (rā́jīvā¹)
accusative राजीवम् (rā́jīvam) राजीवे (rā́jīve) राजीवानि (rā́jīvāni)
राजीवा¹ (rā́jīvā¹)
instrumental राजीवेन (rā́jīvena) राजीवाभ्याम् (rā́jīvābhyām) राजीवैः (rā́jīvaiḥ)
राजीवेभिः¹ (rā́jīvebhiḥ¹)
dative राजीवाय (rā́jīvāya) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
ablative राजीवात् (rā́jīvāt) राजीवाभ्याम् (rā́jīvābhyām) राजीवेभ्यः (rā́jīvebhyaḥ)
genitive राजीवस्य (rā́jīvasya) राजीवयोः (rā́jīvayoḥ) राजीवानाम् (rā́jīvānām)
locative राजीवे (rā́jīve) राजीवयोः (rā́jīvayoḥ) राजीवेषु (rā́jīveṣu)
vocative राजीव (rā́jīva) राजीवे (rā́jīve) राजीवानि (rā́jīvāni)
राजीवा¹ (rā́jīvā¹)
  • ¹Vedic