राद्धि

Sanskrit

Alternative scripts

Etymology

From the root राध् (rādh) +‎ -ति (-ti).

Pronunciation

Noun

राद्धि • (rā́ddhi) stemf

  1. accomplishment, perfection, completion, success, good fortune

Declension

Feminine i-stem declension of राद्धि
singular dual plural
nominative राद्धिः (rā́ddhiḥ) राद्धी (rā́ddhī) राद्धयः (rā́ddhayaḥ)
accusative राद्धिम् (rā́ddhim) राद्धी (rā́ddhī) राद्धीः (rā́ddhīḥ)
instrumental राद्ध्या (rā́ddhyā)
राद्धी¹ (rā́ddhī¹)
राद्धिभ्याम् (rā́ddhibhyām) राद्धिभिः (rā́ddhibhiḥ)
dative राद्धये (rā́ddhaye)
राद्ध्यै² (rā́ddhyai²)
राद्धी¹ (rā́ddhī¹)
राद्धिभ्याम् (rā́ddhibhyām) राद्धिभ्यः (rā́ddhibhyaḥ)
ablative राद्धेः (rā́ddheḥ)
राद्ध्याः² (rā́ddhyāḥ²)
राद्ध्यै³ (rā́ddhyai³)
राद्धिभ्याम् (rā́ddhibhyām) राद्धिभ्यः (rā́ddhibhyaḥ)
genitive राद्धेः (rā́ddheḥ)
राद्ध्याः² (rā́ddhyāḥ²)
राद्ध्यै³ (rā́ddhyai³)
राद्ध्योः (rā́ddhyoḥ) राद्धीनाम् (rā́ddhīnām)
locative राद्धौ (rā́ddhau)
राद्ध्याम्² (rā́ddhyām²)
राद्धा¹ (rā́ddhā¹)
राद्ध्योः (rā́ddhyoḥ) राद्धिषु (rā́ddhiṣu)
vocative राद्धे (rā́ddhe) राद्धी (rā́ddhī) राद्धयः (rā́ddhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References