रारहाण

Sanskrit

Alternative scripts

Pronunciation

Adjective

रारहाण • (rārahāṇá) stem (root रंह्)

  1. hastening, quick, rapid
    Synonym: रंहि (raṃhi)

Declension

Masculine a-stem declension of रारहाण
singular dual plural
nominative रारहाणः (rārahāṇáḥ) रारहाणौ (rārahāṇaú)
रारहाणा¹ (rārahāṇā́¹)
रारहाणाः (rārahāṇā́ḥ)
रारहाणासः¹ (rārahāṇā́saḥ¹)
accusative रारहाणम् (rārahāṇám) रारहाणौ (rārahāṇaú)
रारहाणा¹ (rārahāṇā́¹)
रारहाणान् (rārahāṇā́n)
instrumental रारहाणेन (rārahāṇéna) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणैः (rārahāṇaíḥ)
रारहाणेभिः¹ (rārahāṇébhiḥ¹)
dative रारहाणाय (rārahāṇā́ya) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणेभ्यः (rārahāṇébhyaḥ)
ablative रारहाणात् (rārahāṇā́t) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणेभ्यः (rārahāṇébhyaḥ)
genitive रारहाणस्य (rārahāṇásya) रारहाणयोः (rārahāṇáyoḥ) रारहाणानाम् (rārahāṇā́nām)
locative रारहाणे (rārahāṇé) रारहाणयोः (rārahāṇáyoḥ) रारहाणेषु (rārahāṇéṣu)
vocative रारहाण (rā́rahāṇa) रारहाणौ (rā́rahāṇau)
रारहाणा¹ (rā́rahāṇā¹)
रारहाणाः (rā́rahāṇāḥ)
रारहाणासः¹ (rā́rahāṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रारहाणा
singular dual plural
nominative रारहाणा (rārahāṇā́) रारहाणे (rārahāṇé) रारहाणाः (rārahāṇā́ḥ)
accusative रारहाणाम् (rārahāṇā́m) रारहाणे (rārahāṇé) रारहाणाः (rārahāṇā́ḥ)
instrumental रारहाणया (rārahāṇáyā)
रारहाणा¹ (rārahāṇā́¹)
रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणाभिः (rārahāṇā́bhiḥ)
dative रारहाणायै (rārahāṇā́yai) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणाभ्यः (rārahāṇā́bhyaḥ)
ablative रारहाणायाः (rārahāṇā́yāḥ)
रारहाणायै² (rārahāṇā́yai²)
रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणाभ्यः (rārahāṇā́bhyaḥ)
genitive रारहाणायाः (rārahāṇā́yāḥ)
रारहाणायै² (rārahāṇā́yai²)
रारहाणयोः (rārahāṇáyoḥ) रारहाणानाम् (rārahāṇā́nām)
locative रारहाणायाम् (rārahāṇā́yām) रारहाणयोः (rārahāṇáyoḥ) रारहाणासु (rārahāṇā́su)
vocative रारहाणे (rā́rahāṇe) रारहाणे (rā́rahāṇe) रारहाणाः (rā́rahāṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रारहाण
singular dual plural
nominative रारहाणम् (rārahāṇám) रारहाणे (rārahāṇé) रारहाणानि (rārahāṇā́ni)
रारहाणा¹ (rārahāṇā́¹)
accusative रारहाणम् (rārahāṇám) रारहाणे (rārahāṇé) रारहाणानि (rārahāṇā́ni)
रारहाणा¹ (rārahāṇā́¹)
instrumental रारहाणेन (rārahāṇéna) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणैः (rārahāṇaíḥ)
रारहाणेभिः¹ (rārahāṇébhiḥ¹)
dative रारहाणाय (rārahāṇā́ya) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणेभ्यः (rārahāṇébhyaḥ)
ablative रारहाणात् (rārahāṇā́t) रारहाणाभ्याम् (rārahāṇā́bhyām) रारहाणेभ्यः (rārahāṇébhyaḥ)
genitive रारहाणस्य (rārahāṇásya) रारहाणयोः (rārahāṇáyoḥ) रारहाणानाम् (rārahāṇā́nām)
locative रारहाणे (rārahāṇé) रारहाणयोः (rārahāṇáyoḥ) रारहाणेषु (rārahāṇéṣu)
vocative रारहाण (rā́rahāṇa) रारहाणे (rā́rahāṇe) रारहाणानि (rā́rahāṇāni)
रारहाणा¹ (rā́rahāṇā¹)
  • ¹Vedic

References