रिक्त

Hindi

Etymology

Borrowed from Sanskrit रिक्त (rikta). Doublet of रीता (rītā).

Pronunciation

  • (Delhi) IPA(key): /ɾɪkt̪/

Adjective

रिक्त • (rikt)

  1. empty, void
    Synonyms: ख़ाली (xālī), शून्य (śūnya)

Derived terms

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *riktás (empty), from Proto-Indo-European *likʷ-tó-s, from *leykʷ- (to leave). Cognate with Avestan 𐬌𐬭𐬌𐬑𐬙𐬀 (irixta), Latin (re-)lictus. The Sanskrit root is रिच् (ric).

Pronunciation

Adjective

रिक्त • (riktá) stem

  1. empty, vacant, hollow, void
  2. idle, worthless, indigent
  3. devoid or destitute of

Declension

Masculine a-stem declension of रिक्त
singular dual plural
nominative रिक्तः (riktáḥ) रिक्तौ (riktaú)
रिक्ता¹ (riktā́¹)
रिक्ताः (riktā́ḥ)
रिक्तासः¹ (riktā́saḥ¹)
accusative रिक्तम् (riktám) रिक्तौ (riktaú)
रिक्ता¹ (riktā́¹)
रिक्तान् (riktā́n)
instrumental रिक्तेन (rikténa) रिक्ताभ्याम् (riktā́bhyām) रिक्तैः (riktaíḥ)
रिक्तेभिः¹ (riktébhiḥ¹)
dative रिक्ताय (riktā́ya) रिक्ताभ्याम् (riktā́bhyām) रिक्तेभ्यः (riktébhyaḥ)
ablative रिक्तात् (riktā́t) रिक्ताभ्याम् (riktā́bhyām) रिक्तेभ्यः (riktébhyaḥ)
genitive रिक्तस्य (riktásya) रिक्तयोः (riktáyoḥ) रिक्तानाम् (riktā́nām)
locative रिक्ते (rikté) रिक्तयोः (riktáyoḥ) रिक्तेषु (riktéṣu)
vocative रिक्त (ríkta) रिक्तौ (ríktau)
रिक्ता¹ (ríktā¹)
रिक्ताः (ríktāḥ)
रिक्तासः¹ (ríktāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रिक्ता
singular dual plural
nominative रिक्ता (riktā́) रिक्ते (rikté) रिक्ताः (riktā́ḥ)
accusative रिक्ताम् (riktā́m) रिक्ते (rikté) रिक्ताः (riktā́ḥ)
instrumental रिक्तया (riktáyā)
रिक्ता¹ (riktā́¹)
रिक्ताभ्याम् (riktā́bhyām) रिक्ताभिः (riktā́bhiḥ)
dative रिक्तायै (riktā́yai) रिक्ताभ्याम् (riktā́bhyām) रिक्ताभ्यः (riktā́bhyaḥ)
ablative रिक्तायाः (riktā́yāḥ)
रिक्तायै² (riktā́yai²)
रिक्ताभ्याम् (riktā́bhyām) रिक्ताभ्यः (riktā́bhyaḥ)
genitive रिक्तायाः (riktā́yāḥ)
रिक्तायै² (riktā́yai²)
रिक्तयोः (riktáyoḥ) रिक्तानाम् (riktā́nām)
locative रिक्तायाम् (riktā́yām) रिक्तयोः (riktáyoḥ) रिक्तासु (riktā́su)
vocative रिक्ते (ríkte) रिक्ते (ríkte) रिक्ताः (ríktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रिक्त
singular dual plural
nominative रिक्तम् (riktám) रिक्ते (rikté) रिक्तानि (riktā́ni)
रिक्ता¹ (riktā́¹)
accusative रिक्तम् (riktám) रिक्ते (rikté) रिक्तानि (riktā́ni)
रिक्ता¹ (riktā́¹)
instrumental रिक्तेन (rikténa) रिक्ताभ्याम् (riktā́bhyām) रिक्तैः (riktaíḥ)
रिक्तेभिः¹ (riktébhiḥ¹)
dative रिक्ताय (riktā́ya) रिक्ताभ्याम् (riktā́bhyām) रिक्तेभ्यः (riktébhyaḥ)
ablative रिक्तात् (riktā́t) रिक्ताभ्याम् (riktā́bhyām) रिक्तेभ्यः (riktébhyaḥ)
genitive रिक्तस्य (riktásya) रिक्तयोः (riktáyoḥ) रिक्तानाम् (riktā́nām)
locative रिक्ते (rikté) रिक्तयोः (riktáyoḥ) रिक्तेषु (riktéṣu)
vocative रिक्त (ríkta) रिक्ते (ríkte) रिक्तानि (ríktāni)
रिक्ता¹ (ríktā¹)
  • ¹Vedic

Descendants

Noun

रिक्त • (rikta) stemn

  1. an empty place

References